Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 51
________________ सप्टेम्बर २००९ यूष्णि, यूषणि, यूषे यूष्णोः, यूषयोः यूषसु, यूषेसु सं० हे यूष हे यूषौ हे यूषाः "उदकम् उदके उदकानि उदकम् उदके उदानि, उदकानि 'उद्ना, उदकेन उदभ्याम्, उदकाभ्याम् उदभिः, उदकैः उने, उदकाय उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उद्नः, उदकात् उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उनः, उदकस्य उनोः, उदकयोः उद्नाम्, उदकानाम् उदिन्, उदनि, उदके उद्नोः , उदकयोः उदसु, उदकेषु सं०हे उदक हे उदके हे उदकानि *दोः दोषौ दोषः दोषम् दोषौ दोष्णः, दोषः दोष्णा, दोषा 'दोर्ध्याम्, दोषभ्याम् दोभिः, दोषभिः दोष्णे, दोषे दोर्ध्याम्, दोषभ्याम् दोWः, दोषभ्यः दोष्णः, दोषः दोष्णोः, दोषोः दोष्णाम्, दोषाम् दोष्णि, दोषणि,दोषि दोष्णोः, दोषोः • दोष्षु, "दोःषु, दोषसु सं०हे दोः हे दोषौ हे दोषः नपुंसके दोषि दोषि, दोषाणि शेषं पुंलिङ्गवत् । १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: सर्वाणि रूपाणि सन्ति । २. अवमसंयोगा [दनोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] अकार लोप A.I ३. लिङ्गान्तनकारस्य [२-३-५६ का०] नकार लोप A. ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: सर्वाणि रूपाणि सन्ति । ५. इसुसदोषां घोषवति रः [२-३-५९ का०] सकार रेफ A. ६. पा० दोस्सु A.B.C.I ७. A.B.C. प्रतौ नास्ति । ८-९. पा० दोषणी C.. 'दोषी 'दोषी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97