Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
हृदा, हृदे, हृदयाय
हृदयेन
७.
हृदः,
हृदः, हृदि, हृदये
सं० हे हृदय
हृदयात्
हृदयस्य
'असृक्, असृग्
असृक, असृग्
३ अस्त्रा, असृजा अस्त्रे, असृजे
अस्र:, असृजः
अस्त्रः, असृजः अस्त्रि, असनि, असृजि सं०हे असृक्, असृग्
"यूषः
यूषम् यूष्णा, यूषेण
यूष्णे यूषाय
यूष्णः, यूषात्
यूष्णः, यूषस्य
हृदुद्भ्याम्, हृदयाभ्याम्
हृद्भ्याम्, हृदयाभ्याम्
हृद्भ्याम्, हृदयाभ्याम् हृदो:, हृदययोः
हृदो: हृदययोः
"
हे हृदये
Jain Education International
असृजी असृजी
असभ्याम्, असृग्भ्याम्
असभ्याम्, असृग्भ्याम्
असभ्याम्, असृग्भ्याम् अस्त्रोः, असृजो:
अस्रो:, असृजो: हे असृजी
यूषौ
यूषौ
यूषभ्याम्, यूषाभ्याम्
यूषभ्याम्, यूषाभ्याम्
यूषभ्याम्, यूषाभ्याम् यूष्णोः, यूषयोः
अनुसन्धान ४९
हृद्भिः, हृदयैः हृद्भ्यः, हृदयेभ्यः हृद्भ्यः, हृदयेभ्यः हृदाम्, हृदयानाम् 'हृथ्सु, हृत्सु, हृदयेषु हे हृदयानि
असृजि असानि, असृजि
असभिः असृग्भः
असभ्यः, असृग्भ्यः असभ्यः, असृग्भ्यः
For Private & Personal Use Only
3
अस्स्राम्, असृजाम्
"अससु, असृक्षु असृजि
१. वर्ग्रादेशषशेषद्वितीयो वा त थ [?] A.
२. चवर्गदृगादीनां च [२-३-४८ का०] AI C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
३. अवमसंयोगादनोऽलोपो [ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.
४.
B. प्रतौ नास्ति ।
यूषा:
"यूष्णः, यूषान् यूषभिः, यूषै:
५. अस्सु A.B.
६. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि रूपाणि सन्ति ।
अवमसंयोगादनोऽलोपो ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.
यूषभ्यः, यूषेभ्यः
यूषभ्यः, यूषेभ्यः
यूष्णाम्, यूषाणाम्
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97