Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 47
________________ सप्टेम्बर २००९ अथ पान्तः । स्वप्, स्वब् स्वप्, स्वब् स्वपा स्वपे स्वपः स्वपः स्वपि सं०हे स्वप्, स्वब् अथ सान्त: 1 *मन: मनः मनसा मनसे मनसः मनसः मनसि सप्पिः सप्पिः सप्पिषा स्वपी स्वपी स्वब्भ्याम् स्वब्भ्याम् स्वब्भ्याम् स्वपोः स्वपो: हे स्वपी रूपाणि सन्ति । ५. A. B. प्रतौ नास्ति । मनसी मनसी सं०हे मनः हे मनसी एवं यशस् - चेतस् - पयस् - रजस् - प्रेयैस्प्रभृतयः । तथा Jain Education International मनोभ्याम् मनोभ्याम् मनोभ्याम् मनसोः मनसोः सर्पिषी सप्पिषी सप्पिर्भ्याम् स्वाम्पि, स्वपि स्वाम्पि, स्वम्पि स्वब्भिः स्वब्भ्यः स्वब्भ्यः स्वपाम् स्वप्सु हे स्वाम्पि, स्वपि मनांसि मनांसि मनोभिः मनोभ्यः मनोभ्यः For Private & Personal Use Only मनसाम् मनस्सु हे मनांसि १. वा विरामे [२-३-६२ का०] पकार बकार A. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्याः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । ३. A. B. प्रतौ एतद् रूपं नास्ति । ४७ सप्पषि सपष सप्पिर्भिः २. नि वा [ सि० १ - ४-८९] C. I ४. C प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97