Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 44
________________ ४४ अथ सान्तः 1 'सुमनाः सुमनसम् सुमनसा सुमनसे सुमनसः सुमनसः सुमनसि सं०हे सुमनः एवमन्येऽपि । अथ हान्तः 1 `उपानत्, उपानद् उपानहम् उपानहा उपानहे सुमनसौ सुमनसौ अथ नपुंसकव्यञ्जनान्ता आरभ्यन्ते । सुमनोभ्याम् सुमनोभ्याम् सुमनोभ्याम् सुमनसोः सुमनसोः हे सुमनसौ Jain Education International उपानहौ उपानहौ उपानहः उपानहः उपानह सं०हे उपानत्, उपानद् हे उपानह उपानद्भ्याम् उपानद्भ्याम् उपानद्भ्याम् उपानहो: उपानहो: अनुसन्धान ४९ सुमनसः सुमनसः सुमनोभिः सुमनोभ्यः सुमनोभ्यः सुमनसाम् सुमनस्सु हे सुमनसः उपानहाम् उपानत्सु हे उपानह: एवं व्यञ्जनान्ताः स्त्रीलिङ्गा समाप्ता: । जगदुदश्चित्पृषैती जन्म कर्म च 'र्चम्म च । 'वर्म शर्मपर्वणी च सामदाम्नी च भस्म च ॥१॥ For Private & Personal Use Only उपानह: उपानह: उपानद्भिः उपानद्भ्यः उपानद्भ्यः १. पा० सुमन : A. B. C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य तृतीयाया: द्विबहुवचनयो:, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.। ३. पा० ०पृषतौ A. B., ० पृषतो C. 1 ४. पा० वर्म्म C.I ५. पा० चर्म C. www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97