Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
४४
अथ सान्तः 1
'सुमनाः
सुमनसम्
सुमनसा
सुमनसे
सुमनसः
सुमनसः
सुमनसि
सं०हे सुमनः
एवमन्येऽपि ।
अथ हान्तः 1
`उपानत्, उपानद्
उपानहम्
उपानहा
उपानहे
सुमनसौ
सुमनसौ
अथ नपुंसकव्यञ्जनान्ता आरभ्यन्ते ।
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनसोः
सुमनसोः
हे सुमनसौ
Jain Education International
उपानहौ
उपानहौ
उपानहः
उपानहः
उपानह
सं०हे उपानत्, उपानद् हे उपानह
उपानद्भ्याम्
उपानद्भ्याम्
उपानद्भ्याम्
उपानहो:
उपानहो:
अनुसन्धान ४९
सुमनसः
सुमनसः
सुमनोभिः
सुमनोभ्यः
सुमनोभ्यः
सुमनसाम्
सुमनस्सु
हे सुमनसः
उपानहाम्
उपानत्सु हे उपानह:
एवं व्यञ्जनान्ताः स्त्रीलिङ्गा समाप्ता:
।
जगदुदश्चित्पृषैती जन्म कर्म च 'र्चम्म च ।
'वर्म शर्मपर्वणी च सामदाम्नी च भस्म च ॥१॥
For Private & Personal Use Only
उपानह:
उपानह:
उपानद्भिः
उपानद्भ्यः
उपानद्भ्यः
१. पा० सुमन : A. B. C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य तृतीयाया: द्विबहुवचनयो:, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
२. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.।
३.
पा० ०पृषतौ A. B., ० पृषतो C. 1
४. पा० वर्म्म C.I
५. पा० चर्म C.
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97