Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 42
________________ ४२ अनुसन्धान ४९ गिरम् करे गिरः गिरः गीर्षु दिवौ दिवः दिवम् दिवौ गिरौ गिरः गिरा गीया॑म् गीभिः गीर्ध्याम् गीर्थ्यः गीाम् गीर्थ्य: गिरोः गिराम् गिरि गिरोः सं०हे गीः हे गिरौ हे गिरः एवं धुर्-पुर्-द्वाप्रभृतयः । अथ वान्तः । 'द्यौः दिवः दिवा धुभ्याम् धुभिः दिवे धुभ्याम् धुभ्यः दिवः धुभ्याम् धुभ्यः दिवः दिवोः दिवाम् दिवि धुषु सं०हे द्यौः हे दिवौ हे दिवः एतमतिदिव् । अथ शान्तः । "दिक्, दिग् दिशः दिशौ दिशः दिशा .. 'दिग्भ्याम् दिग्भिः १. औ सौ [२-२-२६ का०] वकार औकार A.I C. प्रतौ प्रथमायाः सर्वाणि द्वितीयाया: एकवचनस्य, तृतीयायाः द्विवचनस्य, तथा ससम्या: बहुवचनस्य रूपाणि सन्ति । २. वाम्या [२-२-२७ का०] वकार आ A. ३. दिव उद् व्यञ्जने [२-२-२५ का०] वकार उकार A.I ४. चवर्ग [दृगादीनां च २-३-४८ का०], अघोषे प्रथमः [२-३-६१ का०] A.I C. प्रतौ प्रथमायाः सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ५. चवर्गदृगादीनां च [२-३-४८ का०] शकार गकार A.I दिवोः दिशौ दिशम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97