Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
पाम्ने
पामसु पामसु
पाम्ना
पामभ्याम्
पामभिः पामभ्याम्
पामभ्यः যাল:
पामभ्याम् पामभ्यः पाम्नः
पाम्नोः 'पाम्नि, पामनि
पाम्नोः सं०हे पामन्
हे पामानौ हे पामानः एवं सीमन् । विकल्पेन पामा-सीमा श्रद्धावत् । अथ पान्तः । आपः ३अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु सं०हे आपः । अथ भान्तः । "ककुप्, ककुब्
ककुभौ
ककुभः ककुभम्
ककुभौ ककुभः ककुभा
ककुब्भ्याम् ककुब्भिः ककुभे
ककुब्भ्याम् ककुब्भ्यः ककुभः
ककुब्भ्याम् ककुब्भ्यः ककुभः
ककुभोः
ककुभाम् ककुभि
ककुभोः ककुप्सु सं०हे ककुप्, ककुब् हे ककुभौ हे ककुभः एवं त्रिष्टुभ्-विधभ्प्रभृतयः । अथ रान्तः । "गी:
गिरौ
गिरः १. ईड्योर्वा [२-२-५४ का०] A.I C. प्रतौ पाम्नि इत्येकमेव रूपमस्ति । २. अपश्च [२-२-१३ का०] दीर्घ A.I C. प्रतौ अपशब्दस्य रूपाणि न सन्ति । ३. B. प्रतौ एतद् रूपं नास्ति A.
४. अपां भे दः [२-३-४३ का०] A.I ५. हचतुर्थान्तस्य धातो[स्तृतीयादेरादिचतुर्थत्वमकृतवत् [२-३-५० का०], वा विरामे [२
३-६२ का०] बकार पकार A.IC. प्रतौ प्रथमायाः तृतीयायाश्च एकद्विवचनयोः, चतुर्थ्याः
एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ६. पा० एवं विधभ्प्रभृतयः A.B., एवं त्रिष्टुप्मुखा: C.! ७. इरुरोरीसूरौ [२-३-५२ का०] पदान्ते गिरइ गीरइ A.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97