Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 41
________________ सप्टेम्बर २००९ पाम्ने पामसु पामसु पाम्ना पामभ्याम् पामभिः पामभ्याम् पामभ्यः যাল: पामभ्याम् पामभ्यः पाम्नः पाम्नोः 'पाम्नि, पामनि पाम्नोः सं०हे पामन् हे पामानौ हे पामानः एवं सीमन् । विकल्पेन पामा-सीमा श्रद्धावत् । अथ पान्तः । आपः ३अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु सं०हे आपः । अथ भान्तः । "ककुप्, ककुब् ककुभौ ककुभः ककुभम् ककुभौ ककुभः ककुभा ककुब्भ्याम् ककुब्भिः ककुभे ककुब्भ्याम् ककुब्भ्यः ककुभः ककुब्भ्याम् ककुब्भ्यः ककुभः ककुभोः ककुभाम् ककुभि ककुभोः ककुप्सु सं०हे ककुप्, ककुब् हे ककुभौ हे ककुभः एवं त्रिष्टुभ्-विधभ्प्रभृतयः । अथ रान्तः । "गी: गिरौ गिरः १. ईड्योर्वा [२-२-५४ का०] A.I C. प्रतौ पाम्नि इत्येकमेव रूपमस्ति । २. अपश्च [२-२-१३ का०] दीर्घ A.I C. प्रतौ अपशब्दस्य रूपाणि न सन्ति । ३. B. प्रतौ एतद् रूपं नास्ति A. ४. अपां भे दः [२-३-४३ का०] A.I ५. हचतुर्थान्तस्य धातो[स्तृतीयादेरादिचतुर्थत्वमकृतवत् [२-३-५० का०], वा विरामे [२ ३-६२ का०] बकार पकार A.IC. प्रतौ प्रथमायाः तृतीयायाश्च एकद्विवचनयोः, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ६. पा० एवं विधभ्प्रभृतयः A.B., एवं त्रिष्टुप्मुखा: C.! ७. इरुरोरीसूरौ [२-३-५२ का०] पदान्ते गिरइ गीरइ A.। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97