Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
tu
त्वचोः
त्वक्षु हे त्वचः
स्त्रजः स्रजः स्रग्भिः लग्भ्यः स्त्रग्भ्यः
स्त्रजे
स्त्रजाम्
त्वचि
सं०हे त्वक्, त्वग् हे त्वचौ एवं वाच्-सुचमुख्या: 1 अथ जान्तः । 'स्रक्, स्रग
स्रजौ स्रजम्
रजौ स्रजा
स्त्रग्भ्याम्
स्त्रग्भ्याम् स्त्रजः
स्त्रग्भ्याम् स्त्रजः
स्रजोः स्रजि
स्त्रजोः सं० हे स्रक्, स्त्रम् हे स्रजौ एवं स्फेिजप्रभृतयः । अथ तान्तः । योषित्, योषिद् योषितौ
योषितौ
योषिद्भ्याम् योषिते
योषिद्भ्याम् योषितः
योषिद्भ्याम् योषितः
योषितोः योषिति
योषितोः सं०हे योषित्,योषिद् हे योषितौ एवं तडित्-विद्युत्-हरित्-सरित्प्रभृतयः ।
स्त्रक्षु हे स्त्रजः
योषितम् योषिता
योषितः योषितः योषिद्भिः योषिद्भ्यः योषिद्भ्यः योषिताम् योषित्सु हे योषितः
१. चवर्गदृगादीनां च [२-३-४८ का०] A.I २. पा० स्पमुख्याः A.B.I ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनसोस्तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97