Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
४०
अनुसन्धान ४९
सम्पदे
अथ दान्तः । 'सम्पत्, सम्पद् सम्पदौ
सम्पदः सम्पदम्
सम्पदौ
सम्पदः सम्पदा
सम्पद्भ्याम् सम्पद्भिः
सम्पद्भ्याम् सम्पद्भ्यः सम्पदः
सम्पद्भ्याम् सम्पद्भ्यः सम्पदः
सम्पदोः
सम्पदाम् सम्पदि
सम्पदो:
सम्पत्सु सं०हे सम्पत्, सम्पद् हे सम्पदौ हे सम्पदः एवमापद्-प्रेतिपद्-दृषद्-शरद्-संविद्-सद्-परिषद्-विपद्-"संसद्प्रभृतयः । अथ धान्तः । ५क्षुत्, क्षुद्
क्षुधौ
क्षुधः क्षुधम्
क्षुधौ क्षुधा
क्षुद्भ्याम्
क्षुद्भिः क्षुद्भ्याम् क्षुद्भ्यः क्षुद्भ्याम्
क्षुद्भ्यः क्षुधः
क्षुधोः
क्षुधाम् क्षुधि
क्षुधोः
क्षुत्सु सं०हे क्षुत्,क्षुद् हे क्षुधौ
हे क्षुधः एवं क्रुध्-समिद्प्रभृतयः । अथ नान्तः । पामा
पामानौ
पामानः पामानम्
पामानौ
पाम्नः
क्षुधः
क्षुधे क्षुधः
१. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति । २. C. प्रतौ नास्ति ।
३.४. A.B. प्रतौ नास्ति । ५. अघोषे प्रथम [२-३-६१ का०] A.C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य,
तृतीयायाः एकद्विवचनयोस्तथा सप्तभ्या: बहुवचनस्य रूपाणि सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97