Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
दिशाम्
रुषे
रुट्सु
दिशे
दिग्भ्याम् दिग्भ्यः दिशः
दिग्भ्याम्
दिग्भ्यः दिशः
दिशोः दिशि
दिशोः दिक्षु सं०हे दिक्, दिग् हे दिशौ हे दिशः एवं दृश्प्रभृतयः । अथ षान्तः । 'रुट्, रुड्
रुषौ
रुषः रुषम्
रुषौ
रुषः रुषा
रुड्भ्याम्
रुभिः रुड्भ्याम्
रुड्भ्यः रुड्भ्याम् रुड्भ्यः रुषोः
रुषाम् रुषि
रुषोः सं० हे रुट, रुड़ हे रुषौ हे रुषः एवं भृष्-तृष्-प्रावृष्-विपुष्प्रभृतयः । तथा५आशी:
आशिषौ
आशिषः आशिषौ
आशिषः आशिषा
आशीर्ष्याम् आशीभिः आशिषे
आशीर्ष्याम् आशीर्थ्य: आशिषः
आशीर्ध्याम् आशीर्थ्यः आशिषः
आशिषोः आशिषाम् आशिषि
आशिषोः
आशिषाम् सं०हे आशीः हे आशिषौ हे आशिषः
एवं सजुष् । १. हशषछान्तेजादीनां ड: [२-३-४६ का०] A. २. C. प्रतौ नास्ति ।
३-४. B. प्रतौ नास्ति । ५. सजुषाशिषो रः [२-३-५१ का०] इरुरोरीरुरौ [२-३-५२ का०] A.I
आशिषम्
Jain Education International
"For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97