Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 43
________________ सप्टेम्बर २००९ दिशाम् रुषे रुट्सु दिशे दिग्भ्याम् दिग्भ्यः दिशः दिग्भ्याम् दिग्भ्यः दिशः दिशोः दिशि दिशोः दिक्षु सं०हे दिक्, दिग् हे दिशौ हे दिशः एवं दृश्प्रभृतयः । अथ षान्तः । 'रुट्, रुड् रुषौ रुषः रुषम् रुषौ रुषः रुषा रुड्भ्याम् रुभिः रुड्भ्याम् रुड्भ्यः रुड्भ्याम् रुड्भ्यः रुषोः रुषाम् रुषि रुषोः सं० हे रुट, रुड़ हे रुषौ हे रुषः एवं भृष्-तृष्-प्रावृष्-विपुष्प्रभृतयः । तथा५आशी: आशिषौ आशिषः आशिषौ आशिषः आशिषा आशीर्ष्याम् आशीभिः आशिषे आशीर्ष्याम् आशीर्थ्य: आशिषः आशीर्ध्याम् आशीर्थ्यः आशिषः आशिषोः आशिषाम् आशिषि आशिषोः आशिषाम् सं०हे आशीः हे आशिषौ हे आशिषः एवं सजुष् । १. हशषछान्तेजादीनां ड: [२-३-४६ का०] A. २. C. प्रतौ नास्ति । ३-४. B. प्रतौ नास्ति । ५. सजुषाशिषो रः [२-३-५१ का०] इरुरोरीरुरौ [२-३-५२ का०] A.I आशिषम् Jain Education International "For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97