Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
३८
काष्ठतक्षः काष्ठतक्षि
सं० हे काष्ठतट्, काष्ठतड्
एवं साधुतक्ष- गोरक्ष
'स्त्रीत्वे
इति व्यञ्जनान्ताः पुंलिङ्गाः समाप्ताः ।
काष्ठतक्षोः काष्ठतक्षोः
हे काष्ठतक्षौ
१५ त्वक्, त्वग्
त्वचम्
त्वचा
त्वचे
त्वचः
त्वच:
१. C. प्रतौ एषः पाठो नास्ति ।
३.
पा० त्वग्वाचौ A.B.C.
५.
पा० स्पक् A., स्पक् B. J
७.
पा० ०त्रिषभौ C. 1
९.
पा० तृट् C. 1
११. पा० चाऽऽशी: C. 1
त्वच्वाचा स्रुच्स्रजौ स्फिग् च योषिच्च तडिद्विधुतौ । सम्पदापत्प्रतिपच्च दृषच्छरच्च संविदः ॥१॥
सत्संसदौ परिषत् 'क्षुधू समिधौ पापसीमानौ । आपः ककुत्रिष्टुभौ च गीर्ध: 'पूर्द्धादिदिग्दृशः ॥ २॥ रुट् 'वृट् प्रावविप्रुषौ श्वाऽऽशीः सजूः सुमनास्तथा । १३ उपानह्प्रमुरवाः प्राज्ञैर्व्यञ्जनान्ताः स्मृताः स्त्रियाम् ॥३॥ १४ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः आरभ्यन्ते ।
तत्र प्रथमं चान्तः ।
Jain Education International
त्वचौ
त्वचौ
त्वग्भ्याम्
त्वग्भ्याम्
त्वग्भ्याम्
त्वचो:
अनुसन्धान ४९
१३. पा० उपानहमुखा C. 1 १५. चवर्गदृगादीनां च [२-३-४८ का०] A
काष्ठताम्
काष्ठतट्सु हे काष्ठतक्षः
For Private & Personal Use Only
त्वग्भ्यः
त्वग्भ्यः
त्वचाम्
२. A. B. प्रतौ नास्ति ।
४.
पा० स्कच्त्रजौ A. B., स्रुचस्रुचौ C. I
६.
पा० क्षुत्स० A.B.I
८. पा० पूर्वार्द्वादिव्० C. 1
१०. पा० प्रावृट्वि० C.
१२. पा० सुमनस्तथा C. 1
१४. पा० एतेषु चान्ताः स्त्रीलिङ्गाः शब्दाः प्रारभ्यन्ते C. I
त्वचः
त्वचः
त्वग्भिः
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97