Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
३६
मधुलिहे
मधुलिह:
मधुलिह:
मधुलिहि
सं०हे मधुलिट् मधुलिड् हे मधुलिहौ
एवं दामलिह् ।
तथा
'अनड्वान्
अनड्वाहम्
अनडुहा
अनडुहे
अनडुहः
अनडुहः
अनडुहि
'प्रष्टवाद, प्रष्ठवाड्
प्रष्ठवाहम्
प्रष्ठौहा
प्रष्ठौहे
मधुलिभ्याम्
मधुलिभ्याम्
मधुलिहो:
मधुलिहो:
अनड्वाहौ
अनड्वाहौ
४० हे अनड्वन्
स्त्रियां त्वनडुही अनड्वाही नदीवत् ।
तथा
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुहोः
अनडुहोः
Jain Education International
हे अनड्वाही
प्रष्ठवाहौ
प्रष्ठवाह
२. अनडुहश्च [२-२-४२ का०] A.
३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [ २-३-४४ का०] A.
संस्- ध्वंस्- क्वस्सनडुहो दः [सि० २-१-६८ ] C. |
४. संबुद्धावुभयोर्ह्रस्वः [२-२-४४ का०] AJ
५.
पा० प्रष्टवाह A. B. पृष्ट्वाह C. 1
अनुसन्धान ४९
प्रष्ठवाह:
"प्रष्ठौहः
प्रष्ठवाड्भ्याम्
प्रष्ठवाड्भिः
प्रष्ठवाड्भ्याम्
प्रष्ठवाड्भ्यः
१.
वाः शेषे [सि० १-४-८२] ईई सूत्रिडं अनडुहशब्दतणा उकार रहई वा हुइ, घुटां प्राग् नोऽन्त 'अनडुहः सौ' [सि० १-४-७२] ईई सूत्रिई नकारागम, दीर्घ-ड्याब्-व्यञ्जनात् से: [ सि० १- ४-४५] सि लोप, पदस्य [सि० २-१-८९] ह लोप A. 1
मधुलिड्भ्यः
मधुलिभ्य:
For Private & Personal Use Only
मधुलिहाम्
मधुलिट्सु
हे मधुलिहः
अनड्वाह:
'अनडुहः
अनडुद्भिः
अनडुद्भ्यः
अनडुद्भ्यः
अनडुहाम्
अनडुत्सु
हे अनड्वाह:
६. वाहेवशब्दस्यौ कातन्त्रे [२-२-४८] A
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97