Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 36
________________ ३६ मधुलिहे मधुलिह: मधुलिह: मधुलिहि सं०हे मधुलिट् मधुलिड् हे मधुलिहौ एवं दामलिह् । तथा 'अनड्वान् अनड्वाहम् अनडुहा अनडुहे अनडुहः अनडुहः अनडुहि 'प्रष्टवाद, प्रष्ठवाड् प्रष्ठवाहम् प्रष्ठौहा प्रष्ठौहे मधुलिभ्याम् मधुलिभ्याम् मधुलिहो: मधुलिहो: अनड्वाहौ अनड्वाहौ ४० हे अनड्वन् स्त्रियां त्वनडुही अनड्वाही नदीवत् । तथा अनडुद्भ्याम् अनडुद्भ्याम् अनडुद्भ्याम् अनडुहोः अनडुहोः Jain Education International हे अनड्वाही प्रष्ठवाहौ प्रष्ठवाह २. अनडुहश्च [२-२-४२ का०] A. ३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [ २-३-४४ का०] A. संस्- ध्वंस्- क्वस्सनडुहो दः [सि० २-१-६८ ] C. | ४. संबुद्धावुभयोर्ह्रस्वः [२-२-४४ का०] AJ ५. पा० प्रष्टवाह A. B. पृष्ट्वाह C. 1 अनुसन्धान ४९ प्रष्ठवाह: "प्रष्ठौहः प्रष्ठवाड्भ्याम् प्रष्ठवाड्भिः प्रष्ठवाड्भ्याम् प्रष्ठवाड्भ्यः १. वाः शेषे [सि० १-४-८२] ईई सूत्रिडं अनडुहशब्दतणा उकार रहई वा हुइ, घुटां प्राग् नोऽन्त 'अनडुहः सौ' [सि० १-४-७२] ईई सूत्रिई नकारागम, दीर्घ-ड्याब्-व्यञ्जनात् से: [ सि० १- ४-४५] सि लोप, पदस्य [सि० २-१-८९] ह लोप A. 1 मधुलिड्भ्यः मधुलिभ्य: For Private & Personal Use Only मधुलिहाम् मधुलिट्सु हे मधुलिहः अनड्वाह: 'अनडुहः अनडुद्भिः अनडुद्भ्यः अनडुद्भ्यः अनडुहाम् अनडुत्सु हे अनड्वाह: ६. वाहेवशब्दस्यौ कातन्त्रे [२-२-४८] A www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97