Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 30
________________ अनुसन्धान ४९ सं०हे मघवन् हे मघवानौ हे मघवानः एवं भवन्त्-भगवन्त्-'महन्त्-अघवन्त्-गोमन्त्-विद्युत्वन्त्-लक्ष्मीवन्त्-३अर्थवन्त् शब्दा मघवन्त्वत् । स्त्रियां तु मघौनी मघवती । सर्वेऽपि सम्भवत ईप्रत्ययान्ता नदीवत् । तथा"दण्डी दण्डिनौ दण्डिनः दण्डिनम् दण्डिनौ दण्डिनः दण्डिना दण्डिभ्याम् दण्डिभिः दण्डिने दण्डिभ्याम् दण्डिभ्यः दण्डिनः दण्डिभ्याम् दण्डिभ्यः दण्डिनः दण्डिनोः दण्डिनाम् दण्डिनि दण्डिनोः दण्डिषु सं० हे दण्डिन् हे दण्डिनौ हे दण्डिनः एवं मायिन्-मायाविन्-मनस्विन्-मनीषिन्-“गुणिन्-'वचस्विन्शब्दा १°दण्डिन्वत् । तथा१"वृत्रहा वृत्रहणौ वृत्रहणः वृत्रहणम् १२वृत्रघ्नः वृत्रघ्ना वृत्रभ्याम् वृत्रहभिः वृत्रघ्ने वृत्रहभ्याम् वृत्रहभ्यः वृत्रहणौ १.२.४ C. प्रतौ नास्ति । ३. A.B. प्रतौ नास्ति । ५. श्वन्-युवन्-मघोनो डी-स्याद्यधुट्स्वरे वर: [सि० २-१-१०६] A.I ६. C. प्रतौ नास्ति । ७. इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि० १-४-८७] दीर्घ A.I ८.९.A.B. प्रतौ नास्ति । १०.C. प्रतौ नास्ति । ११. इन्हन् [पूषार्यम्णां शौ च २-२-२१ का०] A.B.। इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि० १-४-८७] अनेन C., C. प्रतौ प्रथमायाः द्वितीयाया एव रूपाणि सन्ति । १२. अनोऽस्य [सि० २-१-१०८] अकार लोप, हनो ह्नो छन् [सि० २-१-११२] हन्स्थाने घ्न A. | अवमसंयोगाद [नोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] इति अकार लोपे 'हनेधिरुपधालोपे [२-२-३२ का०] A. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97