Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 31
________________ सप्टेम्बर २००९ पूषणौ पूषणौ पूष्णा वृत्रघ्नः वृत्रहभ्याम् वृत्रहभ्यः वृतघ्नः वृत्रघ्नोः वृत्रघ्नाम् वृत्रनि वृत्रघ्नोः वृत्रहसु सं०हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः · एवं 'भ्रूहन्-मित्रहन्-रिपुहन्-भ्रूणेहन्-ब्रीहन्प्रभृतयः । अहिं वहि प्लहि गतौ, प्लिह प्लिहात् प्लीहा प्लिहेरिन्दीर्घश्च अन् दीर्घत्वे प्लीहन् निष्पन्नं पश्चात् हनेर्हेष्वकारो भवति । प्लीहा प्लीहानौ प्लीहानः प्लीहानम् प्लीहानौ प्लीह्नः प्लीना "प्लीहभ्याम् इत्यादि । तथा'पूषा पूषणः पूषणम् पूष्णः पूषभ्याम् पूषभिः पूष्णे पूषभ्याम् पूषभ्यः पूषभ्याम् पूषभ्यः पूष्णोः पूष्णाम् पूष्णि, "पूषणि पूष्णोः पूषसु सं०हे पूषन् हे पूषणौ हे पूषणः एवमर्यमन्-'सूर्यमन् । धुटां प्राग्नोन्त् आदेशे१०अर्वा १९अर्वन्तौ अर्वन्तः १. C. प्रतौ नास्ति। २-३. A.B. प्रतौ नास्ति । ४. एतद् रूपं नास्ति C.। ५. इनहन्पूषार्यम्णां शौ च [२-२-२१ का०] दीर्घ A.B., इन्-हन्-पूषार्यम्ण: [सि० १ ४-८७] एतेन C. ६. अनोऽस्य [सि० २-१-१०८] अकार लोप A.I ७. पा० पूषनि A.B.I ८-९. C. प्रतौ एषः पाठो नास्ति । १०. अभ्वादेरत्वस: सौ [सि०१-४-९०] ईणइ सूत्रिइ दीर्घ A.IC. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति, तत्र अर्वत्सु, अर्वथ्सु-शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] । ११. अर्वन्नर्वन्तिरसावनञ् [२-३-२२ का०] A.l पूष्णः पूष्णः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97