Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
पूषणौ पूषणौ
पूष्णा
वृत्रघ्नः
वृत्रहभ्याम्
वृत्रहभ्यः वृतघ्नः
वृत्रघ्नोः
वृत्रघ्नाम् वृत्रनि
वृत्रघ्नोः वृत्रहसु सं०हे वृत्रहन्
हे वृत्रहणौ हे वृत्रहणः · एवं 'भ्रूहन्-मित्रहन्-रिपुहन्-भ्रूणेहन्-ब्रीहन्प्रभृतयः ।
अहिं वहि प्लहि गतौ, प्लिह प्लिहात् प्लीहा प्लिहेरिन्दीर्घश्च अन् दीर्घत्वे प्लीहन् निष्पन्नं पश्चात् हनेर्हेष्वकारो भवति । प्लीहा
प्लीहानौ प्लीहानः प्लीहानम्
प्लीहानौ प्लीह्नः प्लीना
"प्लीहभ्याम् इत्यादि । तथा'पूषा
पूषणः पूषणम्
पूष्णः पूषभ्याम्
पूषभिः पूष्णे
पूषभ्याम् पूषभ्यः पूषभ्याम् पूषभ्यः पूष्णोः
पूष्णाम् पूष्णि, "पूषणि पूष्णोः
पूषसु सं०हे पूषन्
हे पूषणौ
हे पूषणः एवमर्यमन्-'सूर्यमन् । धुटां प्राग्नोन्त् आदेशे१०अर्वा
१९अर्वन्तौ अर्वन्तः १. C. प्रतौ नास्ति। २-३. A.B. प्रतौ नास्ति । ४. एतद् रूपं नास्ति C.। ५. इनहन्पूषार्यम्णां शौ च [२-२-२१ का०] दीर्घ A.B., इन्-हन्-पूषार्यम्ण: [सि० १
४-८७] एतेन C. ६. अनोऽस्य [सि० २-१-१०८] अकार लोप A.I ७. पा० पूषनि A.B.I ८-९. C. प्रतौ एषः पाठो नास्ति । १०. अभ्वादेरत्वस: सौ [सि०१-४-९०] ईणइ सूत्रिइ दीर्घ A.IC. प्रतौ प्रथमायाः द्वितीयायाश्च
सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति, तत्र अर्वत्सु,
अर्वथ्सु-शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] । ११. अर्वन्नर्वन्तिरसावनञ् [२-३-२२ का०] A.l
पूष्णः पूष्णः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97