Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
विशः
प्रशामः
प्रशामोः
प्रशामाम् प्रशामि
प्रशामोः
प्रशान्सु सं०हे प्रशान्
हे प्रशामौ हे प्रशामः अथ शान्तः । विट, विड्
विशौ
विशः विशम्
विशौ
विशः विशा
विड्भ्याम्
विड्भिः विशे
विड्भ्याम्
विड्भ्यः विशः
विड्भ्याम्
विड्भ्यः विशोः
विशाम् विशि
विशोः
'विट्सु सं०हे विट, विड् हे विशौ हे विशः एवं शब्दप्राश्-रेपथिप्राश् ।
अथ षान्तः । द्विट, द्विड् द्विषौ० द्विड्भ्याम्० विट्वत् । अथ सान्तः । "उशना
उशनसौ उशनसः उशनसम्
उशनसौ
उशनसः उशनसा
उशनोभ्याम् उशनोभिः उशनसे
उशनोभ्याम् उशनोभ्यः १. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च [परिव्राजः शः षः, सि०२-१-८७] अनेन श् ष,
धुटस्तृतीयः [सि० २-१-७६] षकार ड्, वि [रामे वा सिं० १-३-५१] ड् ट् A. हशषछान्तेजादीनां डः [२-३-४६ का०] डकार, A. C. प्रतौ प्रथमायाः द्वितीयायाश्च
सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विड्सु, विड्त्सु, ड्नः सः त्सोऽश्चः [सि० १-३-१८] C.1 ३. C. प्रतौ नास्ति ।
४. 'अथ षान्तः द्विषः' इत्येव पाठोऽस्ति A.B.I ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः [सि० १-४-८४] A.। उशन: पुरुदंशोऽनेहसां सावनन्तः [२-२-२२ का०] अन्तस्याऽन् A.IC. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97