Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ सप्टेम्बर २००९ २३ अस्थेने अस्थिभ्याम् अस्थिभ्यः अस्थ्नः अस्थिभ्याम् अस्थिभ्यः अस्थनः अस्थ्नोः अस्थ्नाम् अस्थिन, अस्थिनि अस्थ्नोः अस्थिषु सं०हे अस्थि,अस्थे हे अस्थिनी .हे अस्थीनि एवं दध्यादयः त्रयः । अथ उकारान्ताः । जत्वम्बुमधुवस्तूनि जानुमसुत्रपूणि च । अश्रुश्मेश्रुकसेरूणि जतु[तु]म्बुरु षण्ढके(?) ॥१॥ जितुनी जतुनी जतुना जतुभ्याम् जतुभिः जतुने जतुभ्याम् जतुभ्यः जतुभ्याम् जतुभ्यः जतुनः जतुनोः जतूनाम् जतुनि जतुनोः जतुषु सं०हे जतो,जतु हे जतुनी हे जतूनि एवमम्बुप्रभृतयः । इति स्वरान्ताः शब्दा नपुंसकाः ।। जतु जतु जतूनि जतूनि जतुनः अथ व्यञ्जनान्ताः प्रारभ्यन्ते । तत्र प्रथमं पुंलिङ्गाः । "चित्रलिखम्बुमुक् शब्द-प्राट् ५भूभुक्सुगंणौ तथा । मरुच्च बलिभिद् ज्ञान-भुद् राजविदभौ तथा ॥१॥ विडुशनसौ मधुलिट् दामलिट् “काष्ठतट तथा । व्यञ्जनान्ताः स्मृताः पुंसि बालव्युत्पत्तिहेतवे ॥२॥ १. पा० वावु A.B.! २. पा० स्मश्रु A.B.C.I ३. अनामस्वरे नोऽन्तः [सि० १-४-६४] A.I ४. पा० चित्रलिड्गम्बुमुक् A.B.C.। ५. पा० भूभृक् A.B.I ६. पा० सगुणौ A.B.! ७. पा० राजविदुभौ C.I ८. पा० काष्टतट A.B.C.I Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97