Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
'वने
'वनम्
३वनानि वनम्
वनानि ४वनेन०
शेषं पुंलिङ्गे वृक्षवत् । एवं सौधादयः । अथ इकारान्ताः ।
'वार्यस्थिदधिसक्थीनि सुपथिसुसखी तथा । अक्षिप्रभृतयः शब्दा इति षण्ढे निवेदिता: ॥१॥ वारि 'वारिणी
वारीणि वारि वारिणी
वारीणि वारिणा वारिभ्याम्
वारिभिः वारिणे वारिभ्याम्
वारिभ्यः वारिणः वारिभ्याम्
वारिभ्यः वारिणः वारिणोः
वारीणाम् वारिणि वारिणोः
वारिषु १०सं० हे वारे,वारि हे वारिणी हे वारीणि ११एवं सुपथि-सुसखी । अस्थि अस्थिनी
अस्थीनि अस्थि अस्थिनी
अस्थीनि १२अस्थ्ना
अस्थिभ्याम् अस्थिभिः १. अकारादसंबुद्धौ मुश्च [२-२-७ का०] स्यम्लोपे मुरागम A.I २. औरीम् [२-२-२९ का०] A. ३. जसशसोः शिः [२-२-१० का०] जस्स्थाने इ, धुट्स्वराद् घुटि नुः [२-२-११ का०],
घुटि चाऽसंबुद्धौ [२-२-१७ का०] A.I ४. A.B. प्रतौ नास्ति ।
५. पा० वर्य C.I ६. पा० सक्तीनि A.B.I
७. पा० सुसुखी A.B. ८. पा० खण्ढे A.B.I ९. औरीम् [२-२-९ का०] औ ई, नामिनः स्वरे [२-२-१२ का०] नुरागमः A.I १०. नामिनो लुम्वा [सि०१-४-६१] । ११.पा० सुसखि-सुपथी C.I १२. अस्थिदधिसक्थ्यमन्नतष्टादौ [२-२-१३ का०] इति अनादेशे A.B.,
अस्थिदधिसक्थ्यक्ष्णा० [२-२-१३ का०] अन्तस्य अन् A.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97