________________
सप्टेम्बर २००९
२१
द्यवा
द्योभ्याम् द्योभ्याम्
द्योभिः द्योभ्यः
द्योभ्यः
द्यवि
सं० हे द्यौः अथ औकारान्ताः ।
द्योभ्याम् द्यवोः द्यवोः हे द्यावी
द्यवाम् द्योषु हे द्यावः
नौः
नावौ
नाव:
नाव:
नौभ्याम्
नावम्
नावौ नावा
नौभ्याम् नावे नाव:
नौभ्याम् नाव: नावि
नावोः सं०हे नौः हे नावौ एवं स्वरान्ताः स्त्रीलिङ्गाः शब्दाः समाप्ताः ।
नौभिः नौभ्यः नौभ्यः नावाम् नौषु हे नाव:
नावोः
[अथ नपुंसका: स्वरान्ताः शब्दाः कथ्यन्ते ।]
वनाद्या वारिमुख्याश्च जत्वाद्याः स्युर्नपुंसकाः ।
हुस्वान्ताः कथिताः शब्दा न दीर्धान्ता भवन्ति हि ।।१।। अथ प्रथममकारान्ताः ।
वनं सौधं किरीटं च धान्यं कुण्डं घृतं तृणम् । ऋणं शृङ्गं बलं पद्म सत्यं षण्ढे प्रकीर्तिताः ॥११॥
१. प्रथमाया द्वितीयायाश्च सर्वाणि तथा तृतीयाया एकवचनस्य रूपाणि सन्ति, ग्लौवत् A.B.I २. पा० एवं स्वरान्ताः स्त्रियाम् C. ३. पा० किल A.B.! ४. पा० खंढे A.B., C. ष(षं)ढे , नपुंसके [इत्यर्थः] A.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org