Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
मात्रे
'मातुः
मातुः
स्वसः
"स्वसुः
स्वसृषु
'मात्रा मातृभ्याम्
मातृभिः मातृभ्याम्
मातृभ्यः मातृभ्याम्
मातृभ्यः मात्रोः
मातृणाम् "मातरि मात्रः
मातृषु सं०हे मातः हे मातरौ
हे मातरः एवं यातृ-दुहित-ननान्दरः ।। स्वसा ५स्वसारौ
स्वसारः स्वसारम्
स्वसारौ ६स्वस्त्रा
स्वसृभ्याम् स्वसृभिः स्वस्त्रे स्वसृभ्याम्
स्वसभ्यः स्वसृभ्याम्
स्वसृभ्यः स्वसुः स्वस्त्रोः
स्वसृणाम् स्वसरि
स्वस्रोः सं०हे स्वसः हे स्वसारौ हे स्वसारः एवं पितृष्वसृ-मातृष्वसृशब्दाः । अथ ओकारान्ताः “द्यौः
द्यावः 'द्याम्
द्यावी १. रमवर्णः [१-२-१० का०] A.B.I २. ऋतो दुर् [सि० १-४-३७] A. ऋदन्तात् सपूर्वः [२-१-६३ का०] A.I ३. आम् नाम, दी| नाम्य [तिसृ-चतसृ-प्र: [सि० १-४-४७] A.I ४. अ. [२-१-६६ का०] A. ५. तृ-स्वस-नप्त-नेष्ट्र-त्वष्ट-क्षतृ-होतृ-[पोतृ-प्रशास्त्रो घुट्यार, सि०१-४-३८] इणइ ऋतो
आर् A. स्वस्त्रादीनां च [२-१-६९ का०] इत्यार् आदेशे A.B.1 तृ-स्वसृ० इत्यार्-स्वसा, स्वसारौ, स्वसारः, स्वसारम्, स्वसारौ शेषं मातृवत् C. रमृवर्णः [१-२-१० का०] A.
I ७. ऋतो डुर् [सि०१-४-३७] A.I ८. द्यौ शब्दो गोशब्द-ओकारान्तोपलक्षणम् । तेन द्योशब्देऽपि गौरो घुटि [२-२-३३ का०],
इत्यादिनि सूत्राणि प्रवर्तन्ते A.B.I अथ ओकारान्ताः शब्दाः गोशब्दवत्; प्रथमायाः सर्वाणि
द्वितीयाया एकवचनस्य रूपाणि सन्ति C.। ९. आ अम्-शसोऽता [सि० १-४-७५] ईणइ आकार A. १०. पा० धाव: B.|
द्यावी
१°द्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97