Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
१८
'नौ
नद्याः
नद्या:
नद्याम्
सं०हे नदि
एवं नारीमुख्याः ।
अथ उकारान्ताः ।
नदीभ्याम्
नदीभ्याम्
नद्योः
नद्योः
हे नद्यौ
सरयुर्ददुरित्यपि ।
धेनुस्तनुरुडु : स्नायुः "कर्णाम्बुः स्वम्बुरज्जू च उदन्ताः कथिताः स्त्रियाम् ।
१०. वमुवर्ण: [१-२-९ का०] A. 1
Jain Education International
धेनुः
धेनुम्
"धेन्वा
' धेन्वै,
धेनवे
धेन्वाः, धेनोः
धेनोः
धेन्वाः, धेन्वाम्, धेनौ
सं०हे धेनो
एवं तनुप्रभृतयः ।
१. नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I
२. ह्रस्वनदी श्रद्धाभ्यः सिर्लोपम् [२-१-७१ का० ], संबुद्धौ हुस्व: [ २-१-४६ का०] A.।
धेनू
धेनू
धेनुभ्याम्
धेनुभ्याम्
३.
पा० सरसु० C. I
४. दर्दु० A1 ददु० B. |
५. कर्णाम्बुश्वम्बु० A. B. । कर्णाम्बुस्वम्बुo C. 1
६. औकार: पूर्वम् [२-१-५१ का०] A. ।
धेनुभ्याम्
१० धेन्वोः
धेन्वोः
हे धेनू
नदीभ्यः
नदीभ्यः
नदीनाम्
नदीषु
हे नद्यः
For Private & Personal Use Only
अनुसन्धान ४९
७.
उओत्A.
८. वमुवर्ण: [ १-२-९ का०] A. 1
९. ह्रस्वश्च ङवति [२-२-५ का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५
का०] ऐ आस् आस् आम् आदेश: A.I
"धेनवः
धेनू:
धेनुभिः
धेनुभ्यः
धेनुभ्यः
धेनूनाम्
धेनुषु
हे धेनवः
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97