Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ १८ 'नौ नद्याः नद्या: नद्याम् सं०हे नदि एवं नारीमुख्याः । अथ उकारान्ताः । नदीभ्याम् नदीभ्याम् नद्योः नद्योः हे नद्यौ सरयुर्ददुरित्यपि । धेनुस्तनुरुडु : स्नायुः "कर्णाम्बुः स्वम्बुरज्जू च उदन्ताः कथिताः स्त्रियाम् । १०. वमुवर्ण: [१-२-९ का०] A. 1 Jain Education International धेनुः धेनुम् "धेन्वा ' धेन्वै, धेनवे धेन्वाः, धेनोः धेनोः धेन्वाः, धेन्वाम्, धेनौ सं०हे धेनो एवं तनुप्रभृतयः । १. नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I २. ह्रस्वनदी श्रद्धाभ्यः सिर्लोपम् [२-१-७१ का० ], संबुद्धौ हुस्व: [ २-१-४६ का०] A.। धेनू धेनू धेनुभ्याम् धेनुभ्याम् ३. पा० सरसु० C. I ४. दर्दु० A1 ददु० B. | ५. कर्णाम्बुश्वम्बु० A. B. । कर्णाम्बुस्वम्बुo C. 1 ६. औकार: पूर्वम् [२-१-५१ का०] A. । धेनुभ्याम् १० धेन्वोः धेन्वोः हे धेनू नदीभ्यः नदीभ्यः नदीनाम् नदीषु हे नद्यः For Private & Personal Use Only अनुसन्धान ४९ ७. उओत्A. ८. वमुवर्ण: [ १-२-९ का०] A. 1 ९. ह्रस्वश्च ङवति [२-२-५ का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ आस् आस् आम् आदेश: A.I "धेनवः धेनू: धेनुभिः धेनुभ्यः धेनुभ्यः धेनूनाम् धेनुषु हे धेनवः www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97