Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
१६
अनुसन्धान ४९
१श्रद्धया
श्रद्धाम्
श्रद्धाः श्रद्धाभ्याम्
श्रद्धाभिः २ श्रद्धायै श्रद्धाभ्याम्
श्रद्धाभ्यः श्रद्धायाः श्रद्धाभ्याम्
श्रद्धाभ्यः श्रद्धायाः ३श्रद्धयोः
४श्रद्धानाम् श्रद्धायाम् श्रद्धयोः
श्रद्धासु ५सं०हे श्रद्धे हे श्रद्धे
हे श्रद्धाः एवं ६शाला-जाया-मालादयः । अथ इकारान्ताः ।
बुद्धिः शक्तिर्मतिधूलि -र्वेणिनिःश्रेणिश्रेणयः । दुन्दुभिर्भूमिपाल्यालि-दविः कान्ति: 'छवि: कृषिः ॥११॥ १"सृणिरश्रिस्तडिनेमि-राजिरीटिवृतिवृत्तिः । मुखंढि १२दालिपङ्क्ती च रात्रिर्गति धृतिःस्तुतिः ॥२॥ १५ऋद्धिर्वृद्धिः स्मृतिष्टि-रजनिष्टिः सङ्गतिः । इकारान्ताः स्मृताः प्राज्ञैः स्त्रीलिङ्गाः पूर्वसूरिभिः ।।३।।
बुद्धी
बुद्धयः १. टौसोरे [२-१-३८ का०] । टौस्येत् [सि० १-४-१९] C.I २. आपो डितां यै-यास्-यास्-याम् [सि०१-४-१७] A.।
ड्वन्ति [यै यास यास् याम् २-१-४२ का०] A.। ३. टौसोरे [२-१-३८ का०] A.I ४. ह्रस्वाऽऽपश्च [सि०१-४-३२] आम् नाम् A.। पा० श्रद्धाणाम् A.BI ५. हैम-एदापः [१-४-४२] इणइ सू० आकारान्तस्त्रीलिङ्गशब्दरहइं आमं० आकार ए A.1
हस्वनदीश्रद्धाभ्यः सिर्लोपम् [२-१-७१ का०], संबुद्धौ च [२-१-३९ का०] एकार A.I ६. पा० श्रद्धामालादय: C.।
७. पा० धूलि-श्रेणिनिःश्रेणिवेणयः C.। ८. पा० भूमिपाल्याली-दिवि० C. ९. पा० छविकृषिः A.B.। १०. पा० शृणिरस्त्रिः A.B.!
११.पा० राटि ति० A.B.I १२. पा० दालि: पङ्क्ति च A.B.I १३.पा० गतिधृतिक C.I १४. पा० धुटिस्त्रुटि: A.B.I
१५.पा० ऋद्धिवृद्धि: C.) १६. पा० घृष्टिसङ्गति: C.I १७. इदुतोऽस्त्रेरीदूत् [सि०१-४-२१] ई A. औकारः पूर्वम् [२-१-५१ का०JA.I १८. जस्येदोत् [सि०१-४-२२] इकार एकार A.। इरेदुरोज्जसि [२-१-५५ का०] A.I
बुद्धिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97