Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
गोभ्यः गवाम् गोषु हे गावः
'गोः
गोभ्याम् रंगोः
गवोः गवि
गवोः सं०हे गौः
हे गावौ अथ औकारान्ताः । गलौः
लावौ ग्लावम्
ग्लावौ ग्लावा
ग्लोभ्याम् ग्लावे
ग्लौभ्याम् ग्लाव:
ग्लौभ्याम् ग्लाव:
ग्लावो ग्लावि
ग्लावोः सं० हे ग्लौः हे ग्लावौ एवं स्वरान्ताः शब्दाः पुंलिङ्गाः समाप्ताः ।
ग्लावः ग्लावः ग्लौभिः ग्लौभ्यः ग्लोभ्यः
ग्लावाम्
ग्लौषु हे ग्लाव:
“श्रद्धा
अथ स्त्रीलिङ्गाः स्वरान्ताः शब्दाः कथ्यन्ते ।
५श्रद्धाद्या बुद्धिमुखाश्च नद्याद्या धेनुमुख्यकाः ।
वधूप्रभृतयो मातृ-मुख्या योनौः स्वराः स्त्रियाम् ।।१।। तत्र प्रथममाकारान्ताः ।
६ श्रद्धा माला शाला रम्भा भम्भा सुरा शिषा हेला । मनःशिला वामा अजा आदन्ताः कीर्तिताः स्त्रियाम् ॥१॥
श्रद्धे १. गोश्च [२-१-५९ का०] डसिडसोरलोपः । एदोद्भ्यां डसिङसो र: [सि० १-४-३५] । २. गोश्च [२-१-५९ का०] अ इतिसूत्रेण लोप: B. ३. ग्लौशब्दश्चन्द्रवाची, विसर्गः B. ४. स्वरे 'औ आव्' [१-२-१४ का०] B.I ५. शालाद्या C.।
६. श्लोको नास्ति C.I ७. एष: पाठो नास्ति A.I ८. श्रद्धायाः सिर्लोपम् [२-१-३७ का०] A.B.। शालाशब्दस्य रूपाणि वर्तन्ते C.! ९. औता [१-४-२०] ईणई आकार एकार हैम. A.I औरीम् [२-१-४१ का०] औई,
अवर्ण इवणे ए [१-२-२ का०] A. औरीम् [२-१-४१ का०] B.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97