Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ सप्टेम्बर २००९ धातरम् धात्रा धात्रे धातुः धातुः धातरि सं०हे धात: एवं विधातृप्रभृतयः । अथ ऋकारान्ताः । युजः युजृम् अथ एकारान्ताः । "से: सयम् सया धातारौ धातृभ्याम् धातृभ्याम् युजा० एवं छिदुः भिदृः । अथ लृकारान्ताः । पत्लृः पत्लम् एवं सर्वत्राऽपि । गम्लृ - घस्लृप्रमुखा अप्येवम् । अथ लृकारान्ताः । क्लृः पत्लृवत् धातृभ्याम् धात्रोः धात्रो: हे धातारौ Jain Education International युजौ युजौ युषु पत्लौ पत्लौ क्लौ 'सयौ सयौ सेभ्याम् धातृन् धातृभिः धातृभ्यः धातृभ्यः धातॄणाम् For Private & Personal Use Only धातृषु हे धातारः युज्रः युजृन् पत्ल: पत्लुन् क्ल: १.२.३. A. B. प्रतौ एतानि रूपाणि न सन्ति । ४. स इना कामेन वर्तते से । कामी स्मरः प्रिया वा । स विसर्ग: B. 1 ५. स्वरे ' ए अय्' [१-२-१२] सयौ B. सयः सयः सेभिः १३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97