Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
सप्टेम्बर २००९
धातरम्
धात्रा
धात्रे
धातुः
धातुः
धातरि
सं०हे धात:
एवं विधातृप्रभृतयः ।
अथ ऋकारान्ताः ।
युजः
युजृम्
अथ एकारान्ताः ।
"से:
सयम्
सया
धातारौ
धातृभ्याम्
धातृभ्याम्
युजा०
एवं छिदुः भिदृः ।
अथ लृकारान्ताः ।
पत्लृः
पत्लम्
एवं सर्वत्राऽपि । गम्लृ - घस्लृप्रमुखा अप्येवम् ।
अथ लृकारान्ताः ।
क्लृः
पत्लृवत्
धातृभ्याम्
धात्रोः
धात्रो:
हे धातारौ
Jain Education International
युजौ
युजौ
युषु
पत्लौ
पत्लौ
क्लौ
'सयौ
सयौ
सेभ्याम्
धातृन्
धातृभिः
धातृभ्यः
धातृभ्यः
धातॄणाम्
For Private & Personal Use Only
धातृषु
हे धातारः
युज्रः
युजृन्
पत्ल:
पत्लुन्
क्ल:
१.२.३. A. B. प्रतौ एतानि रूपाणि न सन्ति ।
४.
स इना कामेन वर्तते से । कामी स्मरः प्रिया वा । स विसर्ग: B. 1
५. स्वरे ' ए अय्' [१-२-१२] सयौ B.
सयः
सयः
सेभिः
१३
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97