Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ सप्टेम्बर २००९ नग्नहूः 'नग्नह्वा नग्नह्वः नग्नहूम् नग्नह्वी नग्नहून् नग्नह्वा नग्नहूभ्याम् नग्नहूभिः नग्नवे नग्नहूभ्याम् नग्नहूभ्यः नग्नह्वः नग्नहूभ्याम् नग्नहूभ्यः नग्नहवः नग्नह्वोः नग्नह्वाम् नग्नहिव नग्नह्वोः नग्नहषु सं० हे नग्नहूः हे नग्नह्वी हे नग्नह्वः एवं हूहू: । कटप्रूः 'कटप्रुवौ कटप्रुवः कटप्रुवम् कट वौ कटप्रुवः कटप्रुवा कटप्रूभ्याम् कटप्रूभिः कटप्रवे कटप्रूभ्याम् कटप्रूभ्यः कटप्रुवः कटप्रूभ्याम् कटप्रूभ्यः कटपुवः कटप्रुवोः कटपुवाम् कटप्रुवि कटप॒वोः कटप्रूषु सं०हे कटप्रूः हे कटपुवौ हे कटप्रुवः एवं स्वयंभूप्रभृतयः । १. एवं नग्नहूः, हूहूः, परम् अम्-शस् विशेष: हूहूं हूहून् । अन्यानि रूपाणि न सन्ति C. २. वमुवर्णः [१-२-९ का.] इति वत्वे A.B. I ३. समानादमोऽतः' [सि० १-४-४६] A. I ४. पुंसीदूद्भ्यां सश्च न । पुंलिङ्गे इकारान्त उकारान्त परइ अम्-शस्तणा अकार लोप पामइ । अनइ सकार रहइ नकार हुइ A.B. । शसोऽता सश्च नः पुंसि ईदूझ्यामिति न स्याताम्, अनदीभ्यां नस्य च । "अकारो लोपतां याति सकारस्य नकारताम्" A.। हूहू-नग्नहूप्रभृतीनाम् अनदीभ्याम् ईदूभ्याम् अम्-शसोरादिर्लोप: सस्य च नः । तथा नदीत्वास्पर्शाद् वमुवर्ण इति सन्धिः B.। संयोगात् [सि. २-१-५२], ईदूतोरियुवौ स्वरे [२-२-५६ का.] उवादेशे A.I कटप्रूशब्दस्य संयोगपरत्वाद् वत्वं न । भ्रूशब्दस्यैकाक्षरत्वाद् वत्वं न प्राप्तम्, ईदूतोरियुवौ स्वरे [२-२-५६ का.] उवादेशे B. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97