Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ सप्टेम्बर २००९ सुधिये सुधियः सुधिया सुधीभ्याम् सुधीभिः सुधीभ्याम् सुधीभ्यः सुधीभ्याम् सुधीभ्यः सुधियः सुधियोः सुधियाम् सुधियि सुधियोः सुधीषु [सं० हे सुधीः] हे सुधियौ हे सुधियः] श्यवक्री, संयोगात्, एवमन्येऽपि । अथ उकारान्ताः । शम्भुविभुः प्रभुः स्थाणुः फेरुकिंसारुकारवः । इक्षुभिक्षुहिमांश्वोतु- वायुगोमायुमायवः ॥१।। "साधुर्विभुरिपुन्यकु-'वेणुरेणुहरेणवः । क्रतुः केतुस्तरुर्मेरु-र्जानुपीलुकृशानवः ॥२॥ भानुः स्वर्भानुः शङ्कुश्च शीतांशुर्गुग्गलुर्बटुः । हिङ्गुलुगुरुशत्रू च बाहुकम्बुरुतुम्बरु: ॥३॥ तन्तुधात्वंसुसेत्विन्दु-र्वमथुर्वेपथुस्तथा । सूनुबिन्दुश्च दवथु-रुदन्ताः पुंसि कीर्तिताः ॥४॥ शम्भुः "शम्भू शम्भवः স্বাদ शम्भून् १. A.B. प्रतौ एष पाठः नास्ति । २. पा० साधुः C. I ३. शृगालः A. I ४. शम्भुः C.। ५. वेणु....करेणवः C. । ६. पा० तून्दरु A.B. I ६. पा० तून्दरु । ७. C. प्रतो साधुशब्दस्य रूपाणि न सन्ति ।) ८. इदुतोऽस्त्रेरीदूत् [सि० १-४-२१], औकारः पूर्वम् [२-१-५१ का०] A.। शम्भु शब्दस्याऽग्निवत् प्रक्रिया B. I ९. जस्येदोत् [सि० १-४-२२], इरेदुरोज्जसि [२-१-५५ का.] A. I १०. समानादमोऽत: [सि० १-४-४६] अकारलोप: A. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 97