Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ सप्टेम्बर २००९ अग्नेः अग्नौ सं० हे अग्ने ! एवमञ्जल्यादयः । वातप्रम्या वातप्रम्ये वातप्रम्यः वातप्रम्यः 'वातप्रमिय अग्न्योः अग्न्योः हे अग्नी अथ ईकारान्ताः । वातप्रमीः पाथपपी: सेनानी: ग्रामणीस्तथा । देवयजी : यवक्रीश्चाऽग्रणीरीतः (रेते) स्मृता नरे ॥ 'वातप्रमीः "वातप्रमीम् वातप्रम्यौ वातप्रम्यौ Jain Education International अग्नीनाम् अग्निषु हे अग्नयः वातप्रम्यः वातप्रमीन्' वातप्रमीभ्याम् वातप्रमीभिः वातप्रमीभ्याम् वातप्रमीभ्यः वातप्रमीभ्याम् वातप्रमीभ्यः वातप्रम्योः वातप्रम्योः सं०हे वातप्रमीः एवं पाथपपी: देवयजीः । हे वातप्रम्यौ वातप्रम्याम् वातप्रमीषु हे वातप्रम्यः १. ह्रस्वापश्च [सि० १-४-३२] आम् नाम्, दीर्घो नाम्यतिसृ- चतसृष: [ सि० १-४-४७] A. । आमि च नु: [२-१-७२ का. ] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] A. । आमि च नु: [२-१-७२ का. ], दीर्घमामि सनौ [२-२- १५ का.] B.I २. डिड [सि० १-४-२५] A । ङिरौ सपूर्व: [२-१-६० का०] A.B.I ३. हिरण: A. 1 'वातातिमुखगामुको मृग उच्यते' B. । ५. ४. वडवानलः A । पा० पाथ:पापी : C. 1 ६. मांक- माने' ता वा तत्र प्र० वातं प्रमिमीते वातप्रमी A ७. समानादमोऽतः [ सि० १-४-४६] इति सूत्रेणाऽकारलोपः A.B. । समानादमोऽतः [ सि० १ ४-४६] C. I ८. शसोडता सश्च नः पुंसि [सि० १-४ - ४९ ] इति सूत्रेण शसो: अकारलोपः सकारसः नश्चेति A. B. । शसोऽता सश्च नः पुंसि [सि० १ ४ ४९] C. ९. पा० वातप्रमी A.B., टि० 'समानानां तेन दीर्घः [सि० १-२-१] A.B. । वातप्रमी । वातप्रमीसदृशानामनदीभ्यामीदृद्भ्यामम्शसोरादिर्लोपः सस्य च नः । सप्तम्येकवचने समानः सवर्णे दीर्घ [भवति परच लोपम् १-२-१ का०] । अन्यत्र इवर्णो यम् [यमसवर्णे न च परो लोप्यः १-२-८] इत्यादिना सन्धिः B. I पा० प्रधीः C For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 97