Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 24
________________ २४ अनुसन्धान ४९ अथ खान्तः । 'चित्रलिक, चित्रलिग चित्रलिखौ चित्रलिखः चित्रलिखम् चित्रलिखौ चित्रलिखः चित्रलिखा चित्रलिग्भ्याम् चित्रलिग्भिः चित्रलिखे चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः चित्रलिखोः चित्रलिखाम् चित्रलिखि चित्रलिखोः चित्रलिक्षु सं०हे चित्रलिक,चित्रलिग् हे चित्रलिखौ . हे चित्रलिख: अथ चान्तः । अम्बुमुक्,अम्बुमुग् अम्बुमुचौ अम्बुमुचः अम्बुमुचम् अम्बुमुचौ अम्बुमुचः अम्बुमुचा अम्बुमुग्भ्याम् अम्बुमुग्भिः अम्बुमुचे अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः अम्बुमुचोः अम्बुमुचाम् अम्बुमुचि अम्बुमुचोः अम्बुमुक्षु सं०हे अम्बुमुक्,अम्बुमुग् हे अम्बुमुचौ हे अम्बुमुचः एवं पयोमुच् । क्रुञ्च्शब्दः । क्रुञ्चौ क्रुञ्चः सप्तम्यां तु क्रुक्षु, क्रुङ्सु अथ छान्तः । "शब्दप्राड्, शब्दप्रात् शब्दप्राछौ शब्दप्राछः १. अघोषे प्रथमोऽशिटः [सि० १-३-५०] ख् क् A. २. चजः कगम् [सि० २-१-८६] चकार क्, विरामे वा [सि० १-३-५१] A. प्रथमाया: द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य सन्ति C.I ३. युजञ्चकुञ्चो नो ङः [सि० २-१-७१] A.। ४. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिव्राजः शः षः [सि०२-१-८७] छ्ष्, । हशषछान्तेजादीनां ङः [२-३-४६ का०] छ ड्, वा विरामे [२-३-६२ का०] डस्य ट A. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97