________________
१२
अथ ऋकारान्ताः ।
पिता धाता विधाता ना? नप्ता ध्येता तथोद्गता । ४ स्रष्टा क्षत्ता च पोता च होता शास्ता ऋतो नरे ॥
"पिता
पितरः
पितरम्
पित्रा
पित्रे
'पितुः
पितुः
९.
"पितरौ
पितरौ
पितृभ्याम्
पितृभ्याम्
पितृभ्याम्
पित्रोः
पित्रोः
हे पितरौ
धातारौ
पितॄन्
पितृभिः
पितृभ्यः
पितृभ्यः
पितरि
सं० हे पित: ११
१२धाता
१. पा० माता C.
२.
पा० च A.B.I
३.
४.
पा० त्वष्टा क्षत्त्वा च A. B. सृष्टा क्षप्ता च० C. ।
५. ऋदुशनस्- पुरुदंशोऽनेहसश्च [ सेर्डा : सि० १-४-८४ ] A । आ सौ सिलोपश्च [२-१-६४
Jain Education International
अनुसन्धान ४९
पितॄणाम्
का. ] अन्त आ A.B.
६. अङ च [ सि० १ ४ ३९] ऋकारान्तशब्द... घुटनिमित्त भूइ A. घुटि च [२-१-६९
पितृषु
हे पितरः
का.] तर् B. 1
७. शसोऽता सश्च नः पुंसि [सि० १-४-४९], अग्निवच्छसि [ २-१-६५ का०] A अग्निवच्छसि [२-१-६५ का०] इत्यग्निवद् भावात् शसो ऋकार ऋकार सस्य च नः, समान [न सवर्णे दीर्घीभवति परश्च लोपम् १-२-१ का०] इति दीर्घः B. I
८. ऋतो डुर् [सि० १ ४-३७] ईस्स्थाने उर्, ऋदन्तात् सपूर्वः [२-१-६३ का०] A ऋदन्तात् सपूर्वः [२-१-६३ का०] इति सह डसिडसो ऋकारेण उत्वम् B. I
ह्रस्वापश्च [सि० १-४-३२] आम्स्थाने नाम्, दीर्घो नाम्यतिसृ- चतसृ-प्रः [सि० १-४४७] A । आमि च नुः [२-१-७२ का०] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] दीर्घ: B. I
For Private & Personal Use Only
धातारः
पा० तथोता च A.B.I
१०. अ [२-१-६६ का०] A अडौं [२-१-६६ का०] इति अर B. 1
११. आमन्त्रणे आ च न संबुद्धौ [२-१-७० का०] इति अर् B.I
१२. आ सौ सिलोपश्च [२-१-६४ का० ] B.
-
१३. धातोस्तृशब्दस्यार् [२-१-६८ का०] शेषं पितृवत् B. 1 तृ-स्वसृ नष्ट - नेष्टृ [त्वष्ट्र-क्षत्तृहोतृ-पोतृ- प्रशास्त्रो घुट्यार् ] [ सि०१-४-३८] धाता, धातारो, धातृन् धात्रा० इति रूपाणि एव सन्ति. C. ।
www.jainelibrary.org