Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ १२ अथ ऋकारान्ताः । पिता धाता विधाता ना? नप्ता ध्येता तथोद्गता । ४ स्रष्टा क्षत्ता च पोता च होता शास्ता ऋतो नरे ॥ "पिता पितरः पितरम् पित्रा पित्रे 'पितुः पितुः ९. "पितरौ पितरौ पितृभ्याम् पितृभ्याम् पितृभ्याम् पित्रोः पित्रोः हे पितरौ धातारौ पितॄन् पितृभिः पितृभ्यः पितृभ्यः पितरि सं० हे पित: ११ १२धाता १. पा० माता C. २. पा० च A.B.I ३. ४. पा० त्वष्टा क्षत्त्वा च A. B. सृष्टा क्षप्ता च० C. । ५. ऋदुशनस्- पुरुदंशोऽनेहसश्च [ सेर्डा : सि० १-४-८४ ] A । आ सौ सिलोपश्च [२-१-६४ Jain Education International अनुसन्धान ४९ पितॄणाम् का. ] अन्त आ A.B. ६. अङ च [ सि० १ ४ ३९] ऋकारान्तशब्द... घुटनिमित्त भूइ A. घुटि च [२-१-६९ पितृषु हे पितरः का.] तर् B. 1 ७. शसोऽता सश्च नः पुंसि [सि० १-४-४९], अग्निवच्छसि [ २-१-६५ का०] A अग्निवच्छसि [२-१-६५ का०] इत्यग्निवद् भावात् शसो ऋकार ऋकार सस्य च नः, समान [न सवर्णे दीर्घीभवति परश्च लोपम् १-२-१ का०] इति दीर्घः B. I ८. ऋतो डुर् [सि० १ ४-३७] ईस्स्थाने उर्, ऋदन्तात् सपूर्वः [२-१-६३ का०] A ऋदन्तात् सपूर्वः [२-१-६३ का०] इति सह डसिडसो ऋकारेण उत्वम् B. I ह्रस्वापश्च [सि० १-४-३२] आम्स्थाने नाम्, दीर्घो नाम्यतिसृ- चतसृ-प्रः [सि० १-४४७] A । आमि च नुः [२-१-७२ का०] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] दीर्घ: B. I For Private & Personal Use Only धातारः पा० तथोता च A.B.I १०. अ [२-१-६६ का०] A अडौं [२-१-६६ का०] इति अर B. 1 ११. आमन्त्रणे आ च न संबुद्धौ [२-१-७० का०] इति अर् B.I १२. आ सौ सिलोपश्च [२-१-६४ का० ] B. - १३. धातोस्तृशब्दस्यार् [२-१-६८ का०] शेषं पितृवत् B. 1 तृ-स्वसृ नष्ट - नेष्टृ [त्वष्ट्र-क्षत्तृहोतृ-पोतृ- प्रशास्त्रो घुट्यार् ] [ सि०१-४-३८] धाता, धातारो, धातृन् धात्रा० इति रूपाणि एव सन्ति. C. । www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97