Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ सप्टेम्बर २००९ अथ ऊकारान्ताः ! वधूर्दम्भूर्श्वमूः वस्तू-रैलाबूर्दधिषूः कुहूः । कपिकच्छूः कसेरूश्च वामोरू: सरयूरपि ॥१॥ कद्रूः कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । संहितोरूः सहितोरू: सफोरूः कथिताः स्त्रियाम् ॥२॥ वध्वौ वध्वौ वधूः "वधूम् वध्वा "वध्वै वध्वाः वध्वाः वध्वाम् सं०हे वधु एवं दम्भूप्रभृतयः । अथ ऋकारान्ताः । १. पा० शुभूः स्वसू० A. B. वधूभ्याम् वधूभ्याम् वधूभ्याम् वध्वोः वध्वोः हे वध्र्वौ माता पितृष्वसा याता दुहिता मातृष्वसा तथा । ननान्दा च स्वसा प्राज्ञैः शब्दाः प्रोक्ता "माता मातरम् 'मातरौ मातरौ पा० ०दलाबू: दधिषूः कहू: A.B., ०रलाबूद० C. I कण्डू कण्डू करभोरू कर्केन्धू च कमण्डलू । संहितोरू सहितोरू शिफरू० C. I वध्वः वधूः वधूभिः वधूभ्यः वधूभ्य: वधूनाम् Jain Education International वधूषु हे वध्वः २. ३. कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । सहितोरूः संहितोरूः सिंहितोरूः सिफोरूः कथिता स्त्रियाम् ॥ A.B.I मी ऋताः ॥ १ ॥ For Private & Personal Use Only मातरः 'मातृः ४. समानादमोऽतः [सि० १ ४ ४६] अकारलोप A । ५. नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ, आस्, आस्, आम् आदेशः A. ६. मातृपि० A. B. ७. ऋदुशनस्- पुरुदंशो ऽनेहसश्च सेर्डी: [सि० १-४-८४] सिडा, डित्यन्त्यस्वरादे [सि० २ १-११४] A,1 ८. अड़ च [ सि० १ ४ ३९] अर् A ९. शसोऽता० [सि० १ ४-४९] A. १९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97