________________
सप्टेम्बर २००९
अथ ऊकारान्ताः !
वधूर्दम्भूर्श्वमूः वस्तू-रैलाबूर्दधिषूः कुहूः । कपिकच्छूः कसेरूश्च वामोरू: सरयूरपि ॥१॥ कद्रूः कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । संहितोरूः सहितोरू: सफोरूः कथिताः स्त्रियाम् ॥२॥
वध्वौ
वध्वौ
वधूः
"वधूम्
वध्वा
"वध्वै
वध्वाः
वध्वाः
वध्वाम्
सं०हे वधु
एवं दम्भूप्रभृतयः ।
अथ ऋकारान्ताः ।
१. पा० शुभूः स्वसू० A. B.
वधूभ्याम्
वधूभ्याम्
वधूभ्याम्
वध्वोः
वध्वोः
हे वध्र्वौ
माता पितृष्वसा याता दुहिता मातृष्वसा तथा । ननान्दा च स्वसा प्राज्ञैः शब्दाः प्रोक्ता
"माता
मातरम्
'मातरौ
मातरौ
पा० ०दलाबू: दधिषूः कहू: A.B., ०रलाबूद० C. I
कण्डू कण्डू करभोरू कर्केन्धू च कमण्डलू ।
संहितोरू सहितोरू शिफरू० C. I
वध्वः
वधूः
वधूभिः
वधूभ्यः
वधूभ्य:
वधूनाम्
Jain Education International
वधूषु
हे वध्वः
२.
३. कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः ।
सहितोरूः संहितोरूः सिंहितोरूः सिफोरूः कथिता स्त्रियाम् ॥ A.B.I
मी ऋताः ॥ १ ॥
For Private & Personal Use Only
मातरः
'मातृः
४. समानादमोऽतः [सि० १ ४ ४६] अकारलोप A ।
५.
नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ, आस्, आस्, आम् आदेशः A. ६. मातृपि० A. B.
७. ऋदुशनस्- पुरुदंशो ऽनेहसश्च सेर्डी: [सि० १-४-८४] सिडा, डित्यन्त्यस्वरादे [सि० २
१-११४] A,1
८. अड़ च [ सि० १ ४ ३९] अर् A ९. शसोऽता० [सि० १ ४-४९] A.
१९
www.jainelibrary.org