Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ १४ सये १. से: सयि सं०हे से अथ ऐकारान्ताः । रा: से: रायम् राया राये रायः राय: रायि सं०हे राः अथ ओकारान्ताः ৺गौः ४. "गाम् गवा गवे सेभ्याम् सेभ्याम् सयोः सयोः हे सयौ *रायौ रायौ राभ्याम् राभ्याम् राभ्याम् रायो: रायो: हे रायौ Jain Education International गावौ गावौ गोभ्याम् गोभ्याम् सेभ्यः सेभ्यः सयाम् सेषु हे सय: रायः रायः राभिः राभ्यः राभ्यः रायाम् रासु हे राय: For Private & Personal Use Only गाव: गाः गोभिः गोभ्यः एदोद्भ्यां चेति एकारान्त ओकारान्त सविहु शब्द परइ सिङस्तणा अकारनउ लोप हुइ । सह इना वर्तते इति सः तस्मात्तस्य वा से: । डसिडस् फक्किकायमकारलोपः AI मतान्तरे एदोदन्तान् डसिडसोरलोपो वा स्यात् B.I २. आ रायो व्यञ्जने [सि० २-१-५] एकारनई आकार A. । रैशब्दो द्रव्यवाची । आत्वं व्यञ्जनादौ [२-३-१८ का०], विभक्तौ 'रै:' [२-३-१९ का०] इत्यात्वम्, सः विसर्ग: B. I ३. ऐकारान्त सर्वत्र शब्द रहई एदैतोऽयाय् [१-२-२३] पामइ, सूत्र हैम: A. । स्वरे 'ए अय्' अनुसन्धान ४९ [१-२-१२ का०] B. ओत औ [ सि० १-४-७४] इति ओकारनई गोरौ घुटि [२-२-३३ का० ] औकार: AI गोरौ घुटि [२-२-३३ का०] औ, सः विसर्गः B. दृग्दृष्टिदीधितिस्वर्ग-वज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो बिम्बनिर्देशसम्भृत ।। अम्शसोरा [२-२-३४ का०] A अम्शसोरा [ २-२-३४ का० ] अन्त आ B. 1 ६. अम्शसोरा [२-२-३४ का०] अन्त आ B. I ५. www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97