Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
१४
सये
१.
से:
सयि
सं०हे से
अथ ऐकारान्ताः ।
रा:
से:
रायम्
राया
राये
रायः
राय:
रायि
सं०हे राः
अथ ओकारान्ताः
৺गौः
४.
"गाम्
गवा
गवे
सेभ्याम्
सेभ्याम्
सयोः
सयोः
हे सयौ
*रायौ
रायौ
राभ्याम्
राभ्याम्
राभ्याम्
रायो:
रायो:
हे रायौ
Jain Education International
गावौ
गावौ
गोभ्याम्
गोभ्याम्
सेभ्यः
सेभ्यः
सयाम्
सेषु
हे सय:
रायः
रायः
राभिः
राभ्यः
राभ्यः
रायाम्
रासु
हे राय:
For Private & Personal Use Only
गाव:
गाः
गोभिः
गोभ्यः
एदोद्भ्यां चेति एकारान्त ओकारान्त सविहु शब्द परइ सिङस्तणा अकारनउ लोप हुइ । सह इना वर्तते इति सः तस्मात्तस्य वा से: । डसिडस् फक्किकायमकारलोपः AI मतान्तरे एदोदन्तान् डसिडसोरलोपो वा स्यात् B.I
२.
आ रायो व्यञ्जने [सि० २-१-५] एकारनई आकार A. । रैशब्दो द्रव्यवाची । आत्वं व्यञ्जनादौ [२-३-१८ का०], विभक्तौ 'रै:' [२-३-१९ का०] इत्यात्वम्, सः विसर्ग: B. I ३. ऐकारान्त सर्वत्र शब्द रहई एदैतोऽयाय् [१-२-२३] पामइ, सूत्र हैम: A. । स्वरे 'ए अय्'
अनुसन्धान ४९
[१-२-१२ का०] B.
ओत औ [ सि० १-४-७४] इति ओकारनई गोरौ घुटि [२-२-३३ का० ] औकार: AI गोरौ घुटि [२-२-३३ का०] औ, सः विसर्गः B. दृग्दृष्टिदीधितिस्वर्ग-वज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो बिम्बनिर्देशसम्भृत ।। अम्शसोरा [२-२-३४ का०] A अम्शसोरा [ २-२-३४ का० ] अन्त आ B. 1 ६. अम्शसोरा [२-२-३४ का०] अन्त आ B. I
५.
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97