Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान ४९ सेनानीः सेनान्यौर सेनान्यः सेनान्यम् सेनान्यो सेनान्यः सेनान्या सेनानीभ्याम् सेनानीभिः सेनान्ये सेनानीभ्याम् सेनानीभ्यः सेनान्यः सेनानीभ्याम् सेनानीभ्यः सेनान्यः सेनान्योः सेनान्याम् ३सेनान्याम् सेनान्योः सेनानीषु सं० हे सेनानी: हे सेनान्यौ हे सेनान्यः एवं प्रधीः । सप्तम्यां तु प्रध्यि प्रध्योः प्रधीषु । यवक्रीः "यवक्रियौ यवक्रियः यवक्रियम् यवक्रियौ यवक्रियः यवक्रिया यवक्रीभ्याम् यवक्रीभिः यवक्रिये यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः यवक्रियोः यवक्रियाम् यवक्रियि यवक्रियोः यवक्रीषु सं०हे यवक्रीः हे यवक्रियौ हे यवक्रियः एवं नी-सुधी-विमलधियः ।। सुधीः "सुधियों सुधियः सुधियम् सुधियो १. योऽनेकस्वरस्य [सि० २-१-५६] यत्त्वम् A. । २. एवं सेनानी अग्रणी ग्रामणी, परम् अम्-शस्-ङि विशेषः । सेनान्यं, सेनान्यः योऽनेक स्वरस्य [सि० २-१-५६] यत्त्वम् । निय आम् [सि० १-४-५१] डेराम् । एवं प्रधीः । सप्तम्यां तु प्रध्यि प्रधीषु । एवं यवक्री सुधी नी विमलधी इति पाठ: C.प्रतौ अस्ति । ३. निय आम् [सि० १-४-५१], नियो डिराम् [२-१-७७ का.] A.। ४. C.प्रतौ यवक्रीशब्दस्य रूपाणि' न सन्ति । ५. संयोगात् [सि० २-१-५२] A., ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे A.I स्वरे सर्वत्र ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे B. । ६. A B प्रतौ सुधीशब्दस्य रूपाणि न सन्ति । ७. धातोरिवों [वर्णस्येयु स्वरे प्रत्यये सि० २-१-५०] इयादेश: C.। सुधियः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 97