Book Title: Shabda Sanchay Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 5
________________ सप्टेम्बर २००९ सोमपौर सोमपे हाहाः हाहः५ सोमपा: सोमपाः सोमपाम् सोमपौ सोमपः३ सोमपा सोमपाभ्याम् सोमपाभिः सोमपाभ्याम् सोमपाभ्यः सोमपः सोमपाभ्याम् सोमपाभ्यः सोमपः सोमपोः सोमपाम् सोमपि सोमपोः सोमपासु सं० हे सोमपाः हे सोमपौ हे सोमपाः एवं कीलालपादयः सप्त । हाहाः हाहौ हाहाम् हाही हाहा हाहाभ्याम् हाहाभिः हाहे हाहाभ्याम् हाहाभ्यः हाहः हाहाभ्याम् हाहाभ्यः हाहोः हाहाम् हाहि हाहोः हाहासु सं० हे हाहाः हे हाहौ हे हाहाः १. C. प्रतौ सोमपाशब्दस्य रूपाणि न सन्ति । २. सोमपाप्रभृतीनां शब्दानां स्वरे सन्धिकार्यमेव B. । ३. लुगातोऽनाप: [२-१-१०९ सिद्धहेमे] आलोपः । आ धातोरधुट्स्वरे [२-२-५५ का. आ लोप: A. I अघुट्स्वरे तु आ धातोरघुट्स्वरे [२-२-५५ का.] इत्यन्तलोप: B. । ४. अमरकोशे - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् । हाहाशब्दस्याऽ धात्वाकारेऽपि अन्तलोपः । तथा चोक्तम् प्रायोवृत्तिं समाश्रित्य धातोरिति खलूच्यते । आकारमेकं सन्त्यज्य सर्वस्याऽन्यस्य सङ्ग्रहः ।। तथा च दीपके प्रोक्तम्- किं विस्त्र्या (?) तोऽन्य आकारो धातुबाह्योऽपि लुप्यते । स्वरे स्यादेरघुट्यग्रे क्त्वो यप् हाहेति तद्यथा ॥ समासे भाविन्यनत्रः क्त्वो यप् [३-२-१५४ सि०] इति निर्देशात् । ५. लुगातोऽनाप: [२-१-१०७ सि.] इति सूत्रेणाऽऽकारलोप: C. I हाहः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 97