Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ सप्टेम्बर २००९ ॥ नमः ॥ १. २. शब्दाम्भोधिसमुल्लास - रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥ १ ॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपूः पितृ - मुखाः से रै गोग्ली' न ||२|| तत्र प्रथममकारान्ताः । वृक्षदेवनरव्याघ्र - सिंहशार्दूलवायसाः । प्रासादलैगुडस्तम्भ - घटकुञ्जरनायकाः ||१|| चक्रवाकशरद्वीप- हंससारसवानराः । मेघनाविकमातङ्ग- मृगमीनतुरङ्गमाः ||२|| नृपकुम्भजनाः शूद्र- वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहार्थेन्द्र-दैत्यव्यन्तरपन्नगाः ॥३॥ क्रोधमानमदा हर्ष - मोहलो भर्नखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः १० 11811 पट्टे पादपधर्माश्च कान्तकामजिना १२ नयः । चूतभूतखञ्जरीट-चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः । एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ||६|| पाठान्तरम् मुदा C. 1 पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः । पितृयुनृपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ C. सह इना वर्तते इति से- कामेन A. I ५. चन्द्रः A. । ७. पा० लकुट ० C. 1 ९. पा० नखाः करा: C. I ११. पा० त्रिदशशयौ धर्म० - C. । १३. पा० ०वटकोटम्बुर० A.B. I ३. ४. लक्ष्मीः A. 1 ६. पुंलिङ्गे A. 1 ८. पा० ०न्द्रादित्य० -- १०. पा० खर: १२. पा० ०जना नयः C. I Jain Education International शब्दसञ्चयः C. I C. I For Private & Personal Use Only - - ३ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 97