Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 4
________________ अनुसन्धान ४९ वृक्षः वृक्षौ वृक्षयोः यथा१ वृक्षौ वृक्षाः "वृक्षम् वृक्षान् "वृक्षण 'वृक्षाभ्याम् 'वृक्षैः १°वृक्षाय वृक्षाभ्याम् ११वृक्षेभ्यः १२वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः १३वृक्षस्य १"वृक्षयोः १५वृक्षाणाम् १६वृक्षे १वृक्षेषु सं० हे वृक्ष हे वृक्षौ हे वृक्षाः १९एवं देवादयोऽपि ज्ञातव्याः । २०अथाऽऽकारान्ताः । २१सोमपाः कीलालपाश्च विषेखाः शङ्खध्माग्रेगौ२३ । २४गोषाब्जजावुदधिक्रा२६ हाहाः पुंसि निवेदिताः ॥१॥ १. (प्रतौ वृक्षशब्दस्य रूपाणि न सन्ति, किन्तु तत्र देवशब्दस्य रूपाणि वर्तन्ते । २. रेफसोर्विसर्जनीयः [२-३-६३ कातन्त्रे] B.! ३, ओकारे औ औकारे च [१-२-९ का.] B.! ४. जसि [२-१-१५ का.] B.1 ५. अकारे लोपम् [२-१-१९ का.] B.I ६. शसि सस्य च नः च [२-१-१६ का.] B. ७. इन टा [२-१-२३ का.] B.I ८. अकारो दीर्घं [घोषवति १-२-९ का.] B.I ९. भिसैस् वा [२-१-१८ का.] B.1 १०.डेर्यः [२-१-२४ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.! ११.धुटि बहुत्वे त्वे [२-१-१९ का.] B. १२. ङसिरात् [२-१-२१ का.] B. १३.डस् स्य [२-१-२२ का.] B. १४. ओसि च [२-१-२० का.] B.! १५.आमि च नुः [२-१-७२ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.I १६.अवर्ण इ[वर्णे ए १-२-२ का.] B.I १७.धुटि बहुत्वे त्वे २-१-१९ का.] नामिकरपरः [(३) प्रत्ययविकारागमस्थ: सि: (४) षं नुविसर्जनीयषान्तरोऽपि २-४-४७ का.] BI १८.आमन्त्रणार्थाभिद्योतको हिशब्दः प्रागुपादीयते । हुस्वनदीश्रद्धाभ्यः सिर्लोपम् २-१-७१ का.} B. १९.पा० एवं वृक्षादयोऽपि ज्ञेयाः C. । २०.अग्रेगा उदधिक्राश्च विषरवाश्च तथा गोषा(षा:) । श्रियं दधतु राजेन्द्र ! अब्जजासहिता इमे ।। B. I २१.विप्रः A.। २२. शम्भुः A.B. | २३. अरुण: A. , इन्द्रः B. ! २४.रवि: A.B. ! २५. ब्रह्मा A.B. I २६. हनुमान् A. , विष्णुः B. ! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 97