Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
संदेह - मांतरं चाद
टीका
१०
॥ मूलम् ॥ - पढमगुणठाणे जे । जीवा चिति तेसि सो पढमो || होइ इद दवधम्मो । नामे ॥ १० ॥ व्याख्या - पढम० मिचदिही १ सासायणे य २ | तह सम्म मि - दि ३ ॥ विरसम्म दिही ४ । विरयाविरए । प्रमत्ते य ६ ॥ १ ॥ तत्तो य अप्पमते 9 । नियट्टि निय िवायरेसुहुमे १० | वसंत ११ खीणमोहे १२ । होइ सजोगी १३ अजोग| १४ य ॥ २ ॥ इत्येषां चतुर्दशगुणस्थानकानां मध्ये प्रथमगुणस्थानके मिथ्यात्वनाम के ये केचन जीवास्तिष्टंति तेषां स प्रथमो भवति घटते. इह यनयोर्डव्यधर्मभावधर्मयोर्मध्ये द्रव्यधर्मः, स
वित्तिय विशुधर्म इति ज्ञेयं, पदैकदेशे पदसमुदायोपचारात्, द्वितीयनाम्ना प्रसिद्ध इ. त्यर्थः ॥ १० ॥ उक्ते द्रव्यधर्मसंभवस्वरूपे, संप्रति नावधर्मस्य ते यद
|| मूलम् ॥ - विरगुणठाणासु । जे य ठिया तेसि नावनं बीजं । तेण जुया ते जी - वा । हुंति सबीयासु ॥ ११ ॥ व्याख्या - विर५० विरगुणठाणेत्यत्र पदैकदेशे पदसमुदायोपचारात् विरतसम्यग्दृष्टिगुणस्थानादयः तेषु ये पुनर्नव्याः, च पुनरर्थे स्थितास्तेषां