Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 12
________________ संदेह - मांतरं चाद टीका १० ॥ मूलम् ॥ - पढमगुणठाणे जे । जीवा चिति तेसि सो पढमो || होइ इद दवधम्मो । नामे ॥ १० ॥ व्याख्या - पढम० मिचदिही १ सासायणे य २ | तह सम्म मि - दि ३ ॥ विरसम्म दिही ४ । विरयाविरए । प्रमत्ते य ६ ॥ १ ॥ तत्तो य अप्पमते 9 । नियट्टि निय िवायरेसुहुमे १० | वसंत ११ खीणमोहे १२ । होइ सजोगी १३ अजोग| १४ य ॥ २ ॥ इत्येषां चतुर्दशगुणस्थानकानां मध्ये प्रथमगुणस्थानके मिथ्यात्वनाम के ये केचन जीवास्तिष्टंति तेषां स प्रथमो भवति घटते. इह यनयोर्डव्यधर्मभावधर्मयोर्मध्ये द्रव्यधर्मः, स वित्तिय विशुधर्म इति ज्ञेयं, पदैकदेशे पदसमुदायोपचारात्, द्वितीयनाम्ना प्रसिद्ध इ. त्यर्थः ॥ १० ॥ उक्ते द्रव्यधर्मसंभवस्वरूपे, संप्रति नावधर्मस्य ते यद || मूलम् ॥ - विरगुणठाणासु । जे य ठिया तेसि नावनं बीजं । तेण जुया ते जी - वा । हुंति सबीयासु ॥ ११ ॥ व्याख्या - विर५० विरगुणठाणेत्यत्र पदैकदेशे पदसमुदायोपचारात् विरतसम्यग्दृष्टिगुणस्थानादयः तेषु ये पुनर्नव्याः, च पुनरर्थे स्थितास्तेषां

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 126