Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
सदेह प्रवेशनीयमित्यर्थः ॥ १०॥ ॥ इति नणित भागमोत्तायास्तपोरूपाया पालोचनायाः करणविधिः.
अथ बहुत्वाबरीराशक्तत्वादेर्वा कुतोऽपि कारणादेनां यः कर्तुमशक्तः, अथ च ऋणमिव शोधयितु. मिमां वांति स कथं करोतीत्यत पाह
॥ मूलम् ॥ आलोयणाविसुधि । जो कालं गए स सप्नायं ॥ वजित्तु कालवेलं । करेइता श्मे चनरो ॥ ११० ॥ व्याख्या-बालो० यद्यपि गुरोः स्वापराधनिवेदनमेवालोचनो. च्यते तथाप्यत्र कारणे कार्योपचारादालोचनापूर्वकं प्रायश्चित्तमप्यालोचना नण्यते, तत बालोचनायास्तपोरूपप्रायश्चित्तस्य विशुधिः शोधनं यथातथा पूरणमित्यर्थः, आलोचनाविशुधिस्तां यः कश्चित्तपोऽसमर्थः कर्तुं वांछति स्वाध्यायपरिवर्तनारूपं करोतीति संबंधः, किं कृत्वा इत्याह-वर्जयिः | त्वा कालवेलां उष्टवेलां, ताः पुनः कालवेला श्तीमा वदयमाणाः, पुंस्त्वं प्राकृतत्वात्, चतस्रः, यह च खाध्यायं करोतीति यमुक्तं तत्र स्वाध्यायस्याशीतिशतेन पूर्वाई, पंचशया एकाशनं, सप्तशत्या निर्विकृतिकं, सहस्रेणाचाम्लं, झाभ्यां सहस्रान्यामुपवासः पूर्यते. स्वाध्यायश्च सर्वेष्वपि धर्मगजेषु | व्यवहियत एव. अस्य च तपोऽपेदयाधिकगुणत्वात, तथा चोक्तं निशीथनाष्ये—बारसविहंमि य ।
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126