Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
११०
संदेह ना, अथ न पूजयति तदासौ कंचनविघ्नं करोतीति सोऽयं व्याघजस्तटीन्याय इति भावः ॥ १४६ ॥ टीका | यत्र नण्यते कथ्यते तथाहि
॥ मूलम् ॥ नस्सग्गेण न कप्पश् । तीए पूया तस्स सहस्स ॥ जश् मार ता मारन । कुटुंबगं एस परमबो ॥ १४ ॥ व्याख्या-नस्स० नत्सर्गेण न कल्प्यते तस्या देवतायाः पूजादि, तस्य गुरुसमीपगृहीतसम्यक्त्वस्य नियमितत्वात् , धर्मयोग्यसामर्थ्यगुणवत्त्वेन निर्भीकत्वाच्च, यदुक्तंहो समबो धम्मं । कुणमाणो जो न बीह परेसिं । माइपियसामिगुरु-माईयाण धम्माण नि. नाणंतित्ति. एवं चोपेक्ष्यमाणा कदाचित् कुपिता सती सा यदि मारयति तदा मारयतु कुटुंबकं, एप परमार्थो निश्चयः, यमुक्तं-पडिकूला हवन सुरा । मायापिनणो परं मुहा हुंतु ॥ पीमंतु सरीरं वाहिणो । वरिथं संतु सयणावि ॥१॥ निवमंतु श्रावयान । गबन लबीवि केवलं का ॥ मा जायन जिणे नत्ति । तत्ततत्तेसु तत्तीया ॥२॥ श्यर्थः ॥ १४ ॥ नक्तमौत्सर्गिकमुत्तरं, आपवादिकं तदक्तुं गाथायुगलमाह
॥ मूलम् ॥-गीयओणमागाराण । उकमिह देसियं च सम्मत्ते ॥ रायगुरुदेवयावि । तिने य |
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126