Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 118
________________ ११६ संदेह- नस्योत्तरमाहका ॥ मूलम् ।।—काएवि साविगाए । विहिन दिकातवो न नऊमिन ॥ नावविसुधीफलं । | तहावि से अधि श्हरा नो ॥ १४४ ॥ व्याख्या-काएवि० कयापि श्राविकया नपलदणात् श्रावकेण वा विहितं दीदातपः, अर्थात्तीर्थकरसंबंधिनिःक्रमणतपः, उपलदाणादन्यदपि गृहस्थोचितं, तपःशब्दस्य पुल्लिंगता प्राकृतत्वात्. परं कुतोऽपि सामग्र्यभावादिकारणान्नोद्यमितं न तस्योद्यापनं कृतं, तथापि नावविशुध्या फलं निर्जरारूपं से तस्य तपसोऽस्ति नवति, इतरथा विशुचनावानावेन नो नास्ति. कोऽर्थः ? सामग्रीयोगेऽपि कुतोऽपि कदवलेपादनुद्यमितं तपो निष्फलमेवेत्यर्थः ॥ १४४ ॥ अथ यथाकृतमिदमफलमनर्थफलं च तपः स्यात्तथाह ॥ मूलम् ॥ अह सासग्गहगहिया । पासे सबंदसिदिलालिंगीणं ॥ कुण तवो नजि फलं । ता तीसे होश भूरिनवो ॥ १४५ ॥ व्याख्या-यह अथेति पदांतरे सा श्राविका श्रावको वा स्वस्यात्मनोऽसद्ग्रहः कदभिनिवेशः स्वासद्ग्रहस्तेन गृहीता, एतेऽस्मदीयाः कुलगुरखस्ततो यादृशाः | | स्तादृशा अपि मान्या एवेति कदनिनिवेशैर॑स्तेत्यर्थः, पार्श्व समीपे स्वबंदा जत्सूत्रनाषकाः शिथि- |

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126