Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह बलगणाभिनंगाय ॥ १४ ॥ व्याख्या-गीयबेण० गीतार्थेन श्रुतकेवलिना श्रीभद्रबाहुस्वामिना टी.
मकारोऽलादणिकः, आगाराण प्रति प्राकृतत्वाद् ह्रस्वत्वे आकाराणामपवादानां षट्कं, श्ह सम्य| क्त्वे सम्यक्त्वदंडके दिष्टं भणितं, समुच्चयार्थाचशब्दान्न केवलं मिथ्यादृष्टिदेवतादीनां वंदनादिकं नि
पिठं, किंत्वाकारषट्कमप्यादिष्टं च, के च ते पमाकारा श्यत आह-राएत्यादि, तत्र राजा पुरा| दिखामी, गुरखो मातृपितृभर्तृकलाचार्यादयस्तेषां निग्रहस्तदादिष्टकरणमित्यर्थः, गुरुनिग्रहः, देवताजिनमतप्रत्यनीकमिथ्यादृष्टिकद्रदेवजातयः, कांतारापरपर्याये सर्वशून्यारण्ये विषमदुर्निदादौ वा वृत्तिः प्राणधारणं, तस्याश्छेदोऽभावो वृत्तिवेदः, बागमे वित्तीकंतात्ति भइ, बलं पराक्रमैश्वर्यवतो हतः, गण इष्टमित्रस्वजनसंबंधिवांधवानां समुदायः, ततो राजादीनां कृतद्वंद्वानामनियोगा बलात्का. | रा राजगुरुदेवतावृत्तिबेदवलगणानियोगा एव, चोऽवधारणे, नत्वन्ये, अन्नबाणानोगेणमित्यादयः, अभियोगशब्दः प्रत्येक राजादिभिः सह संबध्यते, राजानियोग इत्यादि. यउक्तमावश्यकनियुक्ती सम्यक्त्वदमके-अन्नब रायाभिनंगेणं १ गणानिनगेणं २ बलानिनंगेणं ३ देवयाभिनंगेणं । गुरुनिग्गहेणं ५ वित्तीकंतारेण ६ मित्यर्थः ॥ १४ ॥ ततः किमित्यत आह
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126