Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 108
________________ संदेह ॥ मूलम् ।।—पढमो नस्सग्गेणं | सुझो अववायन बीन तश्न ॥ पुण श्रचंताववायन । | टीका कम्मि हो कस्सविय ॥ थाणावप्नो नंगो। एस चनबो त दोसा ॥ १३० ॥ व्याख्या-पढ० प्रथमभंग नत्सर्गेण शुधः, अपवादतः पुरुषविशेषादिकारणमाश्रित्य हितीयोऽपि शुधः, तृतीयः पु. १०६ नरत्यंतापवादतः कस्मिंश्चिदेव प्रस्तावे नवति शुरू इत्यनुवर्तनीयं, कस्याप्येव, चोऽवधारणे, अंया. वस्थां प्राप्तस्यैवेत्यर्थः, अंत्यावस्थां प्राप्तो हि सुगुरूणामप्राप्तौ खब्वनंतःखखनिः सशस्यमरणं माभू. दित्यनर्हस्यापि पार्श्वस्थादेः पार्थं आलोचयत्येव, आलोचना हि परसादिकैव कार्या. उत्तीसगुणसमन्ना-गएण तेणावि अवस्स कायबा ॥ परसकिया विसोही । सुववहारकुसलेण ॥ १॥ जह सुकुसलोवि य विङो । अन्नस्स कहे अप्पणो वाहिं। सोऊण तस्स विऊस्स । सोवि परिकम्ममारन॥२॥ एवं जाणंतेणवि । पायबित्तविहिमप्पणो सम्मं ॥ तहवि पागडययरं । आलो. एयवयं हो ॥ ३ ॥ प्रकटतरं सादिकमित्यर्थः. बाझाबाह्यो भगवभिः कथमपि नादिष्टः, भंगो नेद एष स्वयमझानेनाज्ञानस्यैव पार्श्वे गृहीतालोचनेत्येवंरूपश्चतुर्थः, ततः कारणादोषोऽनंतर नवव्रमण । खदाण इत्यर्थः ॥ १३० ॥ श्युक्तो मुग्धगृहीतशिथिलसृरिदत्तालोचनाया अनोनयात्मकेन दोषः ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126