Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 107
________________ संदेह - ॥ मूलम् ॥ - आलोयणा चननेया । परदो रहम्मि पढमन भंगो || परमि पण रहो टीका | पुण । चीन पर हो विजम रहे || एसो तश्न जछेव । अएरिहा दोवि सो चहो उ ॥ १२७ ॥ व्याख्या - पालोयणा० आलोचना विकटनरूपा प्रायश्चित्तरूपा वा चतुर्भेदा आलोचकालोचना१०५ चार्यगतार्ह त्वानईत्वरूपभेदान्यां चतूरूपा, तद्यथा - खरढोति यह वैराग्यादिगुणसंपन्नः शुद्दिग्रहणयोग्य व्यालोचकः, तथा अहः घ्याहारवत्वादिगुणसंपन्नतया शुद्धिदानयोग्य खालोचनाचार्यस्त - स्मिन्, ततश्च अर्हे यालोचनाचायें ई आलोचक इत्येष प्रथमो भंगः, यत्र सप्तम्यं तं पदं गुरुवाचकं, प्रथमं तत्त्वालोचकवाचकं ज्ञेयं, पदव्यत्ययस्तु गाथाबंधानुरोधात् तथाऽनईः पुनर्द्दितीयः, बाल्येऽपि कारणमाश्रित्य स्थापिते गुरावनन्यस्तविशिष्टशास्त्रत्वात, व्यभ्यस्तविशिष्ट श्रुते कस्मिंश्वित्पार्श्वस्थादौ वा पर्दः, घ्यालोचनासामाचारी कुशलत्वेन योग्योऽपि यदालोचयतीत्येष तृतीयः ॥ ॥ १२७ ॥ जच्चेवत्ति यत्र यस्मिन्, एवशब्दो व्यत्ययेन योज्यः, ततश्चानर्हावेव दावप्यालोचनाचार्यालोचक, स गचतुर्थ एव, तुरेवार्थः इति सार्धगाथार्थः इत्युक्ताश्चत्वारो भंगाः, अथ यो भंगो यथा भवति तं तथा दर्शयन्नेव षटालोचनायाश्चतुर्थभंगवर्तित्वेन सदोषतैवेत्याह

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126