Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह ॥मूलम् ॥-जह किर चवलयचणया । बिदलं तह संगरावि विदलंति ॥ दिणचरिया नव
पयपय-रणेसु लिहिया न फलिवग्गे ॥ १३० ।। व्याख्या-जह• यथा किल चपलकचनका
धान्यविशेषा महारूदहिदलत्वाद् दिलं, तथा संगराण्यपि शमीतरुफलिका अपि द्विदलं, संगरश१११
ब्दस्य पुंस्त्वं प्राकृतत्वात्. इति कारणादिनचर्यानवपदप्रकरणयोलिखिता बहुश्रुतैरुपन्यस्ताः फलिकावर्ग, तथाहि दिनचर्यायां-फलिवग्गो तह संगर-वल्लाचणयायहोलायेति. नवपदप्रकरणे तु क. कसूरिकृते न दृश्यते, परं पूज्योक्तत्वात्तवृत्तौ कापि तत्रैव चान्यश्रुतधरकृते लिखिता भविष्यतीति स्वयं परिन्नाव्याः, फलिकाश्च प्रायो दिदला एव नवंतीति नावः ॥ १३० ॥ अथ संगराणामेव द्विदलत्वसमर्थनार्थ लदणसनावमुद्भावयति
॥ मूलम् ॥ न य संगरखीयान । तिटझुप्पत्ती कयावि संभव ॥ दलिए पुन्नि दलाई। मुग्गाईणंव दीसंति ॥ १३॥ व्याख्या-न य० न च संगरखीजात्तैलोत्पत्तिः कदापि यंत्रपीडना. दियोगेऽपि संनवति, दलिते च संगस्वीजे हे दले मुजादीनामिव दृश्येते, ततः संपूर्णलदाणसना| वात् संगरं हिदलमेव, अत एव–दहिए विगगया । घोलवडा १ घोल २ सिहरिण ३ करंखो |
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126