Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह वल्लघुतपोनिरुपवासपूरणं, अथ प्रायश्चित्ततयाचीर्णेन स्वाध्यायेन गीतार्थाचीणैश्चैकाशनैश्च तदाह
॥ मूलम् ॥–सनायसहस्सेहिं । दोहिं एगो हविङा नववासो ॥ कारणन कस्स य पुण । | अछेहिं दोकसणेहिं च ॥ १२५ ॥ व्याख्या-सप्नाय० स्वाध्यायस्य पुस्तकसहायादिनिरपेदागुणि१००
तस्य गाथामानेन श्लोकमानेन वा सहरू , तान्यामेको नवत्युपवासः, तथा कारणतोऽत्यंतबालग्लानादिकारणमाश्रित्य कस्यचिदतिसुकुमारशरीरस्य, पुनःशब्द नपवासपूरकैकाशनादितपोज्यो भेदमाह-अष्टभिर्येकाशनैश्चोपवासो भवतीति. यउक्तं-जह नणियं पचित्तं । दिका हठस्स न न गिलाणस्स ।। जावश्यं वावि सहश् । तं दिऊ सहिऊ वा कालं ॥१॥ इति नावः ॥ १२ ॥ नक्तोऽशक्तानुद्दिश्य प्रायश्चित्तकरणविधिः, अथावातिप्रसरनिवारणार्थमाह
॥ मूलम् ॥-संतंमि बले संतमि । वरिए पुरिसकारे संतमि ॥ जह भणियं सुछिकए । क. रिङ थालोयणास्तवं ॥ १५३ ॥ व्याख्या-संतंमि० सति विद्यमाने बने शारीरे, सति वीर्ये जीव
शक्तौ मानसोत्साहे वा, सति च पुनः पुरुषकारे अंगीकृतनिर्वाहकत्वरूपे यथा नणितं ग्रंथकृता आ| लोचनाचार्येण वा, ति कर्तव्यतयोपदिष्टं शुचिकृतो जन्मप्रभृतिसंचितप्रवलकलिमलप्रदालननिमि
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126