Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह - कुर्यादालोचनातपः प्रायश्चित्तमित्यर्थः भव्यः शुद्धिकामी, इत्येवं भणितसूत्रविधिना, न त संघटीका न, स किं फलं प्राप्नोतीत्याह - स लघु शीघ्रं परमं पदं लभते शुद्धचित्तत्वादित्यर्थः ॥ १२५ ॥ उतं गुर्वाज्ञयालोचनातपःफलं, पथ कुगुरुदत्तालोचना प्रमाणमप्रमाणं वेति यत्पृष्टं तदनुवादमाह - ॥ मूलम् ॥ केणावि सावरणं । मुझेणं सिढिवसृरिपासम्म || आलोयणा गदिया । पमामिह किं न सा होइ ।। १२६ ।। व्याख्या - केणावि० केनापि श्रावण, अनुस्वारः प्राकृतत्वात्,
१०२
प्रवचन कौशल्यादिगुणरहितेन, लिंगमात्रत्रांतेन वा शिथिलसूरिपार्श्वे ब्रष्टाचारिगुरुसमीपे घ्यालोचना उपचारात्प्रायश्चित्तं, चोऽनुक्तसमुच्चयार्थः, ततो न केवलं स्वश्चरितं तस्य निवेदितं, तद्दत्ता प्रायश्चित्तरूपालोचनापि गृहीता अंगीकृता सा प्रमाणं युक्ता कर्तव्येत्यर्थः, इद जिनधर्मे किं न? अथ न प्रमाणमिति यत्पृष्टमिति शेष इति । १२६ ।। प्रथोत्तरं दातुकामः स्वयमेव पातनिकामाह, तत्थुत्तरंति तत्र प्रश्ने उत्तरमिति तदाद
॥ मूलम् ॥ - जमगीयचो सिढिलो । यानट्टिपमायदव कप्पेसु || नवि जाणइ पवित्तं । दा जं यह तं परो देश || १२ || व्याख्या - जमगी ० यद्यस्मात्कारणादगीतार्थो द्रव्याचार्यः शिथिलः
Loading... Page Navigation 1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126