Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 103
________________ संदेह तमालोचनायास्तपः कुर्यादिति क्रिया योज्या, अन्यथा याज्ञामंगादयो दोषाः प्रसजेयुरित्यर्थः । । टीका ॥ १३ ॥ ननु तथाविधवलवीर्याद्यन्नावाद्यस्तीव्रश्रामोऽपि यथानणितमालोचनातप नसर्गवृत्त्या क तुमशक्तः स किं कुर्यादित्याह१०१ | ॥ मूलम् ।। श्रह नबि सरीखलं । तव सत्तीवि हु न तारिसा हो ॥ भावो विकाश सुशो | । ता अववाएण हुऊ तवं ॥ १२४ ॥ व्याख्या श्रह अथ नास्ति शरीखलं तपःशक्तिरपि, हु| निश्चये, न तादृशी नवति, केवलं नावो विद्यते शुधो निश्छद्मा, ता तदा अपवादे नकाशनचतु. कादिकरणरूपेण नवेत्तप उपवासादिकं करणीयमिति शेषः, ताहगवस्थायां ह्येवमपि कुर्वन्नाराधक एव. यमुक्तं-न हु किंचि थाणुनायं । पमिसिहं वावि जिणवरिंदेहिं ॥ एसा जिणाण आणा । को सच्चेण होयचं ॥ १४ ॥ इत्यर्थः ॥ श्युक्त नत्सर्गापवादाभ्यामालोचनातपोविधिः, सच गुर्वाझ्यैव क्रियमाणः सफल श्त्याह ॥ मूलम् ।।-सुगुरूणं थाणाए । करिऊ थालोयणातवं नवो ॥ श्य भणियसुत्तविहिणा | । सो लहु परमप्पयं लहश् ॥ १२५ ॥ व्याख्या सुगुरु० सुगुरूणामाझयोपदेशेन य इति शेषः, ।

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126