Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह वकाझप्तिं नरकवर्णनां सम्यक्त्वसप्ततिकां दर्शनसप्ततिमित्यर्थः ॥ ११६ ॥
। ॥ मूलम् ॥–अध्य खोमसयाई। तह वीसं वीसिया उपसमरई॥ जिणसत्तरियं एमा। "| जब सिखंतपरमबो ॥ ११७ ।। व्याख्या-अध्य० अष्टकानि षोडशकानि तथा विंशतिकाः प्रशमएy | रतिं जिनसप्ततिका एवमादि एवंप्रकारं सिघांतार्थपूर्वकत्वेनोपदेशमालादिसदृशमित्यर्थः, एतदेव विवियते यत्र सिघांतपरमार्थः ॥ ११७ ॥
॥ मूलम् ॥–भन्न तं सेसंपि हु । पयरणमिह चनसु कालवेलासु ॥ न गुणिका सेयासु । चित्तासोए तिसु तिहीसु थ ॥ ११७ ॥ व्याख्या-नण्यते कथ्यते तत् शेषमपि हुर्निश्चये, प्रक रणं श्ह प्रवचने चतसृषु कालवेलासु न गुणयेत्, पुनः क न गुणयेदित्याह-सेयासुत्ति श्वेता सु, अनुस्वारः प्राकृतत्वात, चैत्राश्वयुजे तिसृषु तिथिषु च, चोऽत्र दृश्यः. अयं नावः, यद्यप्यागमे साधूनेवागमपाठिनः प्रतीत्यागमस्यास्वाध्यायिकविधिरुक्तो दृश्यते, न प्रकरणानां न च प्रकरणपाग्निः श्राधानधिकृत्य, तथाप्याराध्यश्रुताशातनावर्जिनिर्वृछपरंपरागतकालवेलासु चैत्राश्वयुजश्वेतस | तम्यादिदिनत्रये च प्रकरणपउनादिनिषेधः पंचाशतादेशवबहु मंतव्य एवेत्यर्थः ॥ ११७ ॥ उक्तः
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126