Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेहः कं शतकं सप्ततिका कर्मसप्ततिमित्यर्थः कर्मविपाकं पमशीति तथा छ्यर्धशतं ॥ ११३ ॥ का ॥ मूलम् ।।—जीवसमासं तह सं—गहाण कम्मपयडी न पिंमविसुद्धिं च ॥ पमिकमणस
| मायारिं । थेरावलियं सपडिकमणं ॥ ११४ ॥ व्याख्या-जीवसमासं, संग्रहिणी, कर्मप्रकृति, पिंड ए६
शुधि पिमविशुधिमित्यर्थः, प्रतिक्रमणसामाचारी, स्थविरावलिका सप्रतिक्रमणां प्रतिक्रमणसूत्रसहितामित्यर्थः ।। ११४ ॥
॥ मूलम् ॥-सामाश्यचियवंदण-वंदणयं कानसग्गसुत्तं च ॥ पञ्चकाणं तह पंच-संगहं अणुवयाइविहिं ॥ ११५ ॥ व्याख्या-सामायिकचैत्यवंदनकानि प्रसिघानि, समाहारत्वादेकत्वं, का. योत्सर्गसूत्रं प्रत्याख्यानं तथा पंचसंग्रहं, अणुव्रतादिविधि प्राणुव्रतशब्द आदिर्यस्य तथा तं अणुव्रतविधिमित्यर्थः ॥ ११५ ॥
॥ मूलम् ॥ खित्तसमासं पवयण-संदोहुवएसमालपणसुत्तिं ॥ सावयपन्नत्तिं नरय-वन्न णं सम्मसत्तरियं ॥ ११६ ॥ व्याख्या-खित्त क्षेत्रसमासं प्रवचनसंदोहोपदेशमालापंचसूत्राणि प्र. | सिघानि, न वरमुपदेशमालान्यकर्तृका ज्ञेया, न धर्मदासगणिकृता, तस्याः प्रागेव भणितत्वात्. श्रा
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126