Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- तवे । सम्भंतखादिरे कुसलदिठे ॥ नवि अनि य नवि य होही। सप्नायसमं तवोकम्मं ॥ १ ॥ | ति नावः ॥ ११० ॥ अथ कालवेलास्वरूपमेवाह
॥ मूलम् ॥-चनपोरसिन दिवसो । दिणमनंते य उन्नि घमियान ॥ एवं रयणीमप्ने । यं. | तंमि य तान चत्तारि ॥ १११ ॥ व्याख्या-चन० चतस्रः पौरुष्यः प्रहरा यत्रस चतुःपौरुषीको दि. वसः, दिणेति दिनस्य, विनक्तिलोपः प्राकृतत्वात्. मध्ये पादोनदिप्रहराधे, अंते च संध्यायां, हे - ति वीप्साप्रधानत्वान्निर्देशस्य हे हे घटिके कालवेला नवतीति वाक्यशेषः, एवं दिवस व रजनी रात्रिः, चतुःपौरुषीको दिवसः, तस्या अपि मध्ये अंते च विविघटिके हे कालवेले, तथा च ताः कालवेला हे दिवसे हे च रात्रौ, एवं कालवेलाश्चतस्र इति. ॥ १११ ॥ ननु किं कालवेलास्वेव स्वाध्यायो न गुण्यते ? किं वान्यत्रापि कापीत्यत थाह
॥ मूलम् ॥-चित्तासोए सियसत्त-मम्मी नवमि तिसुतिहीसुपि ॥ बहुसुयनिसिबमेयं । न गुणिज्जुवएसमालाई ॥ ११ ॥ व्याख्या-चित्ता० चैत्रश्च आश्वयुजश्च चैत्राश्वयुजं चैत्राश्विन| मासं, तस्मिन सितसप्तम्यष्टमीनवमीषु, विभक्तिलोपः प्राकृतत्वात् , तिसृष्वपि तिथिष्वपि, अनुस्वारोऽ- |
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126