Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 97
________________ संदेह लादणिकः, थपिरुक्तसमुच्चये, ततो न केवलं कालवेलावेव, किंत्वेतासु तिथिष्वपीत्यर्थः. यतो बहुश्रुतर्विशिष्टश्रुतधेरैर्निषि; तत्तद्दोषसंन्नावनान्निवारितं बहुश्रुतनिषिद्धं, एतत् स्वाध्यायविधानं, इति शब्दक्षेपोऽत्र, इतिहेतोर्न गुणयेत् , नपदेशमाला आदिर्यस्य प्रकरणजातस्य तऽपदेशमालादि, ३ | होपदेशमाला धर्मदासगणिकृता ज्ञेया, अयमाशयः—यद्यपि सिघांते आषाढकार्तिकयोः श्वेतपक्षे त्रीणि त्रीणि, चैत्राश्विनयोस्तु हादशहादशदिनानि प्रतिपत्पर्यतान्यस्वाध्यायिकत्वेनोक्तानि, इत्ये. तेषु दिनेषु सिघांतमेवाश्रित्य गुणननिषेधो युक्तस्तथाप्यागमनिस्पंदभूतानि प्रकरणान्यप्यागम एव, केवलं गणधरादिव्यतिरिक्तश्रुतधरप्रणीतत्वान्न सूत्रत्वेन व्यवहियंते, इत्येतानि प्रतीत्य त्रीण्येव सप्तम्यादिदिनान्यस्वाध्यायिकतया गीतार्थैराचीर्णानि, न शेषाणीत्येतेष्वेव न गुणयेदित्यर्थः ॥ ११ ॥ यथादिशब्दसूचितानि कानिचित्प्रकरणानि गाथाषटकेन नामग्राहमुपदर्शयन्नुपसंहरति ॥ मूलम् ॥-उवएसपए पंचासए य । तह पंचवत्थुयं सयगं । सयरी कम्मविवागं । छयासियायं तहा दिवढसयं ॥ ११३ ॥ व्याख्या-नव० जवएसगाथापंचेत्यादि चित्तासोएसु तिसु ति. हीसु, थासां क्रमेण व्याख्या-उपदेशपदानि, पंचाशकानि च, तथाशब्दाः समुच्चयार्थाः, पंचवस्तु

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126