Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 94
________________ संदेह- पमेव ग्राह्य, ततस्तस्य विशोधनकरणं अप्रमार्जन विधानं, तत्र दमे समर्थे प्रायश्चित्तविशोधनकरण का दमे तपसि एकाशनादिके पंचविधेऽपि प्रारब्धे जलपानं न कल्पते निशायां, तथा निर्विकृत्यादि""| नि निर्विकृत्याचाम्लोपवासरूपे शेषस्यालोचनाव्यतिरिक्तस्य कल्याणकादेस्तपःशेषतपस्तस्मिन्नपि, ए२ | अपिरत्र शेषः, रात्रौ जलपानं न कल्पते, इति वर्तते, पुरिमाधैकाशनयोस्तु शेषतपसो रात्रौ ज लपानस्यानियम इत्यर्थः ॥ १०॥ ॥ अथ सामान्यतो निर्विकृत्यादिष्वपवादत एव बाह्यतपोविकृतिप. रिनोगः कार्यो नोत्सर्गत इत्याह ॥ मूलम् ॥–पायाईणभंगो । निधियायंबिलोपवासेसु ॥ वायाश्पीडिएहिं । कायवो अन्नहा न करे ॥ १०॥ ॥ व्याख्या-पाया० पादादीनामंगावयवानामन्यंगस्तैलादिना प्रदणं, स च श्रा. लोचनायाः कल्याणकादेर्वा संबंधिषु निर्विकृत्याचाम्लोपवासेषु वातादिपीमितैरेव कर्तव्यः, अन्यथा वातश्रमादिपीडाया अभावे सुखाद्यर्थ न कुर्यात्, यतो विकृतीनां लोमाहारोऽपि कावलिकाहारवत् पुष्टिजनकत्वेन प्रकृततपसो विरुधः, श्त्येवं पंचविधेऽपि तपसि बहुशः कृते यदा गुरखो मिलंति त| दा तदने बालोचनादोषवर्जनपूर्वकमालोचिते गुरुभिश्च यथापराधं प्रायश्चित्ते दत्ते पूर्वकृततपस्तत्र |

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126