Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 92
________________ संदेह- दीन्यपि वस्तुवृत्त्याऽनाहारस्ततः कथं तद्रसन्नावितं जलं स्वादिममिश्रं स्याद्, येन तत्पायिनां पान | काकारोच्चारणं सार्थकं स्यात्, नन्वेवं तर्हि यतयोऽप्येतान्येव रंतु, नैवं तेषां निदाचरत्वात् अन्या| र्थनिष्टिताहारभोजित्वाच. ततस्ते यथाकृतं पानकं कचिदेव किंचिदेव लमंते, ततः प्रत्याख्यानभंग रदार्थमवश्यमेव पानकाकारानुचरंत्येव, एतानेवोद्दिश्यास्य प्रत्याख्यानस्य सूचितत्वात्. यदमीषां खमॅरतिलतंमुलादिधावनानि अम्लावश्रावणादीनि वा सूत्रोक्तयतनया पिवतां न कश्चिधर्मोपहासो भवति, निदाचरत्वात, प्रत्युत यदि कश्चिझानीयात् तदा प्रशंसेदेव, यथाहो दृढधर्मता जितेंद्रियता चामीषां, यदिंडियानाय्यायकमपि कल्पनीयमेव पानकं पिबंति, न पुनः प्रपादिषु, सर्वसाधारणतया सुलनमपि शीतलं स्वळ जलं अकल्पनीयमिति. नन्वेवं तर्हि दिवसचरिमेऽप्येते पानकाकारानुच्चर तु, तत्करणानंतरमप्येन्निस्त्रिधाहारत्वेन पानकस्य पीयमानत्वात्, इति चेत् नैवं, नह्येतदमीषां रात्रिनोजनं, तस्य व्रतारोपकाले एव तैः सत्वं नंते राईनोयणं पच्चस्कामि, से असणं वा पाणं वा खामं वा सामं वा, नेव सयं राई भुजिऊोत्यादिना प्रत्याख्यातत्वात्. यदि पुनरिदं रात्रिभोजनप्रयाख्यानं विविधाहारं स्यात्तदोच्चापैरनेव पानकाकारान्, प्रागुच्चरितानामेषां देवसिकत्वेनादित्यास्त

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126